श्वसो वसीयःश्रेयसः

5-4-80 श्वसः वसीयः श्रेयसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्

Sampurna sutra

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


श्वसः वसीयस्-श्रेयसः अच्

Neelesh Sanskrit Brief

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' तथा उत्तरपदम् 'वसीयस्' उत 'श्रेयस्' एतेषु किञ्चन विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


श्वसः परौ यौ वसीयस्श्रेयस्शब्दौ तदन्तात् समासातच् प्रत्ययो भवति। श्वोवसीयसम्। श्वःश्रेयसम्। मयूरव्यंसकादित्वात् समासः। स्वभावाच् च इह श्वःशब्दः उत्तरपदार्थस्य प्रशंसामाशीर्विषयामाचश्टे, श्वःश्रेयसं ते भूयत्। शोभनं श्रेयस् ते भूयातित्यर्थः। श्वोवसीयसम् इत्यस्य एव अयं पर्यायः।

Siddhanta Kaumudi

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


वसुशब्दः प्रशस्तवाची ततः ईयसुनि वसीयः । श्वस्शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वः श्रेयसं ते भूयात् ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


यस्मिन् समस्तपदे पूर्वपदम् 'श्वस्' इति अव्ययम् तथा च उत्तरपदम् 'वसीयस्' (= कल्याणम् / मङ्गलम्) उत 'श्रेयस्' एतयोः किञ्चन पदमस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । अत्र 'श्वस्' इति शब्दः 'सुष्ठु' / 'शोभनम्' अस्मिन् अर्थे एव स्वीक्रियते इति स्मर्तव्यम् । 'अग्रिमः दिवसः' / tomorrow इति अस्य शब्दस्य अर्थः अत्र नैव स्वीक्रियते ।

यथा -

  1. श्वस् + वसीयस् + अच् [मयूरव्यंसकादयश्च 2.1.72 इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]

→ श्वरुँ + वसीयस् + अ [ससजुषोः रुः 8.2.6 इति पदान्तसकारस्य रुँत्वम् ]

→ श्वउ + वसीयस् + अ [हशि च 6.1.114 इति उत्वम्]

→ श्वो + वसीयस् + अ [आद्गुणः 6.1.87 इति गुण-एकादेशः]

→ श्वोवसीयस

यथा - श्वोवसीयं ते भूयात् (शोभनं मङ्गलं / सुमङ्गलं ते भूयात् इत्याशयः) ।

  1. श्वस् + श्रेयस् + अच् [मयूरव्यंसकादयश्च 2.1.72 इति तत्पुरुषसमासः । वर्तमानसूत्रेण अच् इति समासान्तप्रत्ययः]

→ श्वरुँ + श्रेयस् + अ [ससजुषोः रुः 8.2.6 इति पदान्तसकारस्य रुँत्वम् ]

→ श्वः + श्रेयस् + अ [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गादेशः]

→ श्वः / श्वस् + श्रेयस् + अ [वा शरि 8.3.36 इति विसर्गस्य विकल्पेन सकारादेशः]

→ श्वः / श्रश् + श्रेयस् + अ [स्तोः श्चुना श्चुः 8.4.40 इति श्चुत्वम्]

→ श्वःश्रेयस / श्वश्रेयस

यथा - श्वःश्रेयसम् / श्वश्श्रेयसम् ते भूयात् (सुकल्याणं ते भूयात् इत्याशयः) ।

Balamanorama

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


श्वसो वसीयःश्रेयसः - आसः ।आ॑सित्यव्ययात् परो यो वसीयश्शब्दः, श्रेयश्शब्दश्च तस्मादच्स्यादित्यर्थः । वसुशब्दः प्रशस्तवाचीति ।यं कामयेत वसीयान् स्यादि॑त्यादौ तथा दर्शनादिति भावः । तत इति । अतिशयेन वसुरिति विग्रहे 'द्विवचनविभज्योपपद' इतीयसुनि, 'तुरिष्ठेमेयस्सु' इत्यनुवृत्तौटे॑रिति टिलोपे वसीयश्शब्द इत्यर्थः । आस्शब्द इति । यद्यपि आस्शब्दः कालविशेषवाची तथापि प्रकृते शब्दशक्तिस्वबावादुत्तरपदार्थगतां प्रशंसामाशीर्विषयं द्योतयतीत्यर्थः । आशिषो वियः आशीर्विषयः, तमिति षष्ठीसमासः । प्रशंसाविशेषणम् । विषयशब्दस्य नित्यपुंलिङ्गत्वान्न स्त्रीलिङ्गता । एवं च आस्शब्द उत्तरपदार्थंगतप्राशस्त्यस्य द्योतक इति फलितोऽर्थः । ननु तर्हि आस्शब्दस्योत्तरपदार्थगतप्राशस्त्यद्योतकत्वेऽप्युत्तरपदसामानाधिकरण्याऽभावात्कथं विशेषण समास इत्यत आह — मयूरेति । तथाचाशीर्लिङ्गादिप्रयोग एवास्य साधुत्वमित्यभिप्रेत्योदाहरति — आओवसीयसमिति । अतिशयेन प्रशस्तमित्यर्थः । आःश्रेयसमिति । अतिशयेन प्रशत्मिति विग्रहे प्रशस्तशब्दादीयसुन्,प्रशस्यस्य श्रः॑ ।प्रकृत्यैका॑जिति प्रकृतिभावान्न टिलोपः । आद्गुणः । श्रेयसिति रूपम् । आस्शब्दस्तु उत्तरपदार्थगतप्रशंसाद्योतकः ।आऋश्रेयसं शिवं भद्र॑मित्यमरः ।ते भूया॑दिति तु उभयत्रापि संबध्यते,-आओवसीयसं ते भूयात्, आःश्रेयसं ते भूयादिति ।

Padamanjari

Up

index: 5.4.80 sutra: श्वसो वसीयःश्रेयसः


वसुशब्दात्प्रशस्तवचनादीयसुन् - वसीयः,'प्रशस्यस्य श्रः' - श्रेयः। स्वबावाच्चेत्यादि। यद्यपि श्वःशब्दोऽन्त्र कालविशेषे वर्तते, तथापीह समासे उतरपदार्थप्रशंसामाशीर्विषयामाचष्टे। कुतः ? स्वभावत्। अस्यैवेति। श्वः श्रेयसशब्दस्येत्यर्थः ॥