स्वरितो वाऽनुदात्ते पदादौ

8-2-6 स्वरितः वा अनुदात्ते पदादौ पदस्य पूर्वत्र असिद्धम् अनुदात्तस्य एकादेशः उदात्तेन

Kashika

Up

index: 8.2.6 sutra: स्वरितो वाऽनुदात्ते पदादौ


अनुदात्ते पदादौ उदात्तेन सह य एकादेशः स स्वरितो वा भवति उदात्तो वा। सु उत्थितः सूत्थितः, सूत्थितः। वि ईक्षते वीक्षते, वीक्षते। वसुकः असि वसुकोऽसि, वसुकोऽसि। सूत्थितः इति सुशब्दः सुः पूजायाम् 1.4.94 इति कर्मप्रवचनीयः, तस्य प्रादित्वात् समासे सति अव्ययपूर्वप्रकृतिस्वरत्वेन आद्युदात्तः, शेषमनुदात्तम् इति च अनुदात्ते पदादौ एकादेशो भवति। वीक्षते, वसुकोऽसि इत्यत्रापि तिङ्ङतिङः 8.1.28 इति निघाते कृतेऽनुदात्ते पदादावेकादेशः। स्वरितग्रहणम् विस्पष्टार्थम्। उदात्ते हि विकल्पिते तस्मिन्नसत्यान्तर्यत एव स्वरितो भविष्यतीति। अनुदात्ते इति किम्? देवदत्तोऽत्र। पदादौ इति किम्? वृक्षौ। वृक्षाः।

Siddhanta Kaumudi

Up

index: 8.2.6 sutra: स्वरितो वाऽनुदात्ते पदादौ


अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्हृदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-<{SK86}> इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ।

Padamanjari

Up

index: 8.2.6 sutra: स्वरितो वाऽनुदात्ते पदादौ


प्रादित्वात्समासे सतीति ।'प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधः' इत्यस्य तु तत्रैव'स्वती पूजायाम्' इति प्रतिषेधः कृतः । गतिसमासस्त्वनाश्रितः;'गतिर्गतौ' इति निगातप्रसङ्गात् । वसुकशब्दः पूर्ववदन्तोदातः । स्वरितग्रहणं विस्पष्टार्थमिति । कथम् ? इत्याह - उदाते हीति । आन्तर्यत एव स्वरितो भविष्यतीति । यद्येवम्, तस्य सिद्धत्वाच्छेषनिघातः स्यात् - गाङ्गेऽनूप इति ? एकादेशस्य परं प्रत्यादिवद्भावादनूपशब्दोऽनुदातः प्राप्नोति, स्वरितग्रहणे तु सति अस्यासिद्धत्वाद्यथोक्तदोषाभावः । अथ क्रियमाणेऽपि स्वरितग्रहणे यः सिद्धः स्वरितः तेन वर्ज्यमानता कस्मान्न भवति - कन्यानूप इति ? कन्याशब्दः'कन्याराजन्यमनुष्याणामन्तः' इत्यन्तस्वरितः, ततः स्वरितानुदातयोरेकादेश आन्तर्यतः स्वरितः, तस्य सिद्धत्वातेन वर्ज्यमानता प्राप्नोति ? ततश्चात्र यः परिहारः स एव गाङ्गेऽनूप इत्यत्र भविष्यति । कः पुनरसौ ? पदद्वयाश्रयत्वेन एकादेशस्य बहिरङ्गत्वात्स्वरोऽपि तदीयो बहिरङ्गः, शेषनिघातस्तु एकपदाश्रयत्वात् स्वरोऽपि तदीयोऽन्तरङ्गः; ततः किम् ? ठसिद्धं बहिरङ्गमन्तरङ्गऽ ॥