मृदस्तिकन्

5-4-39 मृदः तिकन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

index: 5.4.39 sutra: मृदस्तिकन्


मृदः तिकन्

Neelesh Sanskrit Brief

Up

index: 5.4.39 sutra: मृदस्तिकन्


'मृद्' शब्दात् स्वार्थे तिकन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.4.39 sutra: मृदस्तिकन्


मृच्छब्दात् स्वार्थे तिकन्प्रत्ययो भवति। विकल्पः स्र्वत्रानुवर्तते। मृदेव मृत्तिका।

Siddhanta Kaumudi

Up

index: 5.4.39 sutra: मृदस्तिकन्


मृदेव मृत्तिका ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.39 sutra: मृदस्तिकन्


मृद् (soil, clay etc) शब्दात् स्वार्थे 'तिकन्' इति प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे शब्दः नित्यम् स्त्रीलिङ्गे एव प्रयुज्यते, अतः प्रक्रियायाम् टाप् इति स्त्रीप्रत्ययः अपि विधीयते । यथा -

मृद् इत्येव

= मृद् + तिकन् + टाप् [स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप्]

→ मृद् + तिक + आ [इत्संज्ञालोपः]

→ मृद् + तिका [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ]

→ मृत् + तिका [खरि च 8.4.55 इति दकारस्य चर्त्वे तकारः]

→ मृत्तिका

स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यत्र उक्तः महाविभाषा अत्र विधीयते, अतः अयम् 'तिकन्' प्रत्ययः विकल्पेन भवति । पक्षे 'मृद्' शब्दस्य प्रयोगः अपि भवितुमर्हति ।

विशेषः - वस्तुतः अत्र 'तिकन्' इत्यस्य स्थाने 'तकन्' इत्येव प्रत्ययः स्यात् चेदपि 'मृत्तिका' इति रूपमेव असेत्स्यत् । यथा -

मृद् इत्येव

= मृद् + तकन् + टाप् ['तकन्' प्रत्ययस्य प्रयोगः । स्त्रीत्वे अजाद्यतष्टाप् 4.1.4 इति टाप् ]

→ मृद् + तक + आ [इत्संज्ञालोपः]

→ मृद् + तिक + आ [प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इति तकारोत्तस्य अकारस्य इकारादेशः]

→ मृत्तिका [सवर्णदीर्घम्, चर्त्वम्]

अस्यां स्थितौ 'तिकन्' इति प्रत्यये इकारः किमर्थम् पाठितः अस्ति - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् व्याख्यानेषु एतादृशं दीयते - 'प्रत्ययस्थात्' इत्येव सिद्धे इकारोच्चारणं प्रक्रियालाघवार्थं , टापो लुक्यपि श्रवणार्थं च । इत्युक्ते, 'तिकन्' प्रत्ययात् परस्य टाप्-प्रत्ययस्य यदि लोपः जायते, तर्हि प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इत्यस्य प्रसक्तिः नैव भवति । अस्यां स्थितौ अपि 'मृत्तिका' इत्येव रूपम् भवेत् इति स्पष्टीकर्तुम् प्रत्यये इकारः स्थापितः अस्ति । यथा -

पञ्चभिः मृत्तिकाभिः क्रीतः

= पञ्च + मृत्तिका + ठक् [तेन क्रीतम् 5.1.37 इति ठक्]

→ पञ्च + मृत्तिका [अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् 5.1.28 इति तद्धितप्रत्ययस्य लुक्]

→ पञ्च + मृत्तिक [तद्धितप्रत्ययस्य लुकि कृते लुक् तद्धितलुकि 1.2.49 इति स्त्रीप्रत्ययस्य अपि लुक्]

अस्यां स्थितौ 'मृत्तिक' इत्यस्मिन् शब्दे यदि 'तिकन्' इत्यस्य स्थाने 'तकन्' इति प्रत्ययः अभविष्यत्, तर्हि स्त्रीप्रत्ययस्य लुकि कृते <ऽअकृतव्यूहाः पाणिनीयाःऽ> अनया परिभाषया प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इत्यनेन प्राप्तः इकारादेशः अपि न्यवर्तिष्यत, येन 'पञ्चमृत्तक' इति अनिष्टं रूपमजनिष्यत । एतादृशं मा भूत्, अतः 'तिकन्' इत्येव प्रत्ययः मूलरूपेण अत्र आवश्यकः, येन 'पञ्चमृत्तिक' इति साधु रूपम् सिद्ध्येत् ।

Padamanjari

Up

index: 5.4.39 sutra: मृदस्तिकन्


'प्रत्ययस्थात्' इत्येव सिद्धे तिकन हकारोच्चारणम् यत्रापो लुक् क्रियते तदर्थम् - पञ्चभिर्मृतिकाभिः क्रीतः पटः पञ्चमृतिक पटः ॥