5-3-19 तदः दा च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः सप्तम्याः काले दानीं
index: 5.3.19 sutra: तदो दा च
तदः सप्तम्याः काले दा, दानीम् च
index: 5.3.19 sutra: तदो दा च
'तद्' शब्दस्य सप्तमीविभक्त्यन्तात् काले अभिधेये 'दा' तथा 'दानीम्' एतौ प्रत्ययौ स्वार्थे विधीयेते ।
index: 5.3.19 sutra: तदो दा च
तदः सप्तम्यन्तात् काले वर्तमानाद् दा प्रत्ययो भवति, चकाराद् दानीं च। तस्मिन् काले तदा, तदानीम्। तदो दावचनमनर्थकं, विहितत्वात्।
index: 5.3.19 sutra: तदो दा च
तदा । तदानीम् ॥<!तदो दावचनमनर्थकं विहितत्वात् !> (वार्तिकम्) ॥
index: 5.3.19 sutra: तदो दा च
काले' इत्यस्य विशेषणरूपेण प्रयुज्यमात् तद्-शब्दस्य सप्तम्यन्तात् अनेन सूत्रेण 'दानीम्' तथा 'दा' एतौ प्रत्ययौ स्वार्थै उच्येते । यथा -
तस्मिन् काले
= तस्मिन् + दा / दानीम्
→ तद् + दा / दानीम् [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा, सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ तअ + दा/दानीम् [त्यदादीनामः 7.2.102 इति दकारस्य अकारादेशः]
→ त + दा/दानीम् [अतो गुणे 6.1.97 इति पररूपम्]
→ तदा / तदानीम्
अनेन प्रकारेण 'तस्मिन् काले' इत्यस्मिन्नेव अर्थे 'तदा' तथा 'तदानीम्' एतौ शब्दौ सिद्ध्येते । एतयोः द्वयोः अपि तद्धितश्चासर्वविभक्तिः 1.3.38 इत्यनेन इत्संज्ञा भवति ।
विशेषः - अस्मिन् सूत्रे 'दा' इति विधानमनावश्यकमस्ति, यतः 'तद्' इत्यमात् 'तस्मिन् काले' इति अभिधेये सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इत्यनेन 'दा' प्रत्ययः पूर्वरूपेणैव उक्तः अस्ति । अतः इदम् सूत्रम् 'तदो च' इत्येव उच्यते चेदपि अलम् ।
ज्ञातव्यम् - 'दानीम्' प्रत्यये मकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञायाम् प्राप्तायाम् न विभक्तौ तुस्माः 1.3.4 इत्यनेन सा निषिध्यते ।
index: 5.3.19 sutra: तदो दा च
तदो दा च - तदो दा च । सप्तम्यन्तात्कालवृत्तेस्तच्छब्दाद्दाप्रत्ययः, दानींप्रत्ययश्च स्यादित्यर्थः । तदो दावचनमिति । वार्तिकमिदम् । विहितत्वादिति ।सर्वैकान्ये॑त्यनेने॑ति शेषः ।
index: 5.3.19 sutra: तदो दा च
दावचनमिति। अपर आह - ठदाप्रत्ययोऽयं न दाप्रत्ययःऽ इति, तत्राद्यौदातत्वं पक्षे भवति ॥