वसोः समूहे च

4-4-140 वसोः समूहे च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि मये

Sampurna sutra

Up

index: 4.4.140 sutra: वसोः समूहे च


वसोः समूहे मये च छन्दसि संज्ञायाम् यत् ।

Neelesh Sanskrit Brief

Up

index: 4.4.140 sutra: वसोः समूहे च


मयट्-प्रत्ययस्य अर्थेषु तथा च 'तस्य समूहः' अस्मिन् अर्थे 'वसु' (= द्रव्यम्) शब्दात् वेदेषु संज्ञायाः विषये यत्-प्रत्ययः कृतः दृश्यते ।

Kashika

Up

index: 4.4.140 sutra: वसोः समूहे च


वसुशब्दात् समूहे वाच्ये यत् प्रत्ययो भवति, चकारान्मयडर्थे च। यथायोगं समर्थविभक्तिः। वसव्यः समूहः। मयडर्थो वा। अक्षरसमूहे छन्दसः स्वार्थ उपसङ्ख्यानम्। ओ श्रावय इति चतुरक्षरम्। अस्तु श्रौषटिति चतुरक्षरम्। यज इति द्व्यक्षरम्। ये यजामहे इति पञ्चाक्षरम्। द्व्यक्षरो वषट्कारः। एश वै सप्तदशाक्षरश् छन्दस्यः प्रजापतिरंर्यज्ञो मन्त्रे विहितः। सप्तदशाक्षराण्येव छन्दस्यः इत्यर्थः। छन्दःशब्दादक्षरसमूहे वर्तमानात् स्वार्थे यत् प्रत्ययः। वसुशब्दादपि यद् वक्तव्यः। हस्तो पृणस्व बहुभिर्वसव्यैः। वसुभिः इत्यर्थः। आग्निराशे वसव्यस्य। वसोः इत्यर्थः।

Siddhanta Kaumudi

Up

index: 4.4.140 sutra: वसोः समूहे च


चान्मयडर्थे यत् । वसव्यः । ।<!अक्षरसमूहे छन्दस उपसंख्यानम् !> (वार्तिकम्) ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.140 sutra: वसोः समूहे च


'मयट्' इति कश्चन तद्धितप्रत्ययः । सूत्रपाठे भिन्नेषु अर्थेषु मयट्-प्रत्ययः उक्तः अस्ति । एतेभ्यः अस्य सूत्रस्य विषये काशिकाकारः चतुरः अर्थान् ब्रूते -

  1. मयट् च 4.3.82 इत्यनेन ततः आगतः 4.3.74 अस्मिन् अर्थे मयट्-प्रत्ययविधानम् कृतमस्ति ।

  2. मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः 4.3.143 इत्यनेन तस्य विकारः 4.3.134 तथा च अवयवे च प्राण्योषधिवृक्षेभ्यः 4.3.135 इत्येययोः अर्थयोः मयट्-प्रत्ययविधानम् कृतमस्ति ।

  3. तत्प्रकृतवचने मयट् 5.4.21 इत्यनेन 'प्रकृतम् (= प्राचुर्यम्)' अस्मिन् अर्थे मयट्-प्रत्ययः उच्यते ।

एते चत्वारः अर्थाः अस्मिन् सूत्रे स्वीक्रियन्ते । एतेषु अर्थेषु, तथा च 'तस्य समूहः' अस्मिन् अर्थे वेदेषु 'वसु'(=द्रव्यम्) शब्दात् 'यत् 'प्रत्ययः कृतः दृश्यते ।

वसोः आगतः / वसोः विकारः / वसोः अवयवः / वसुः प्रकृतम् / वसूनां समूहः

= वसु + यत्

→ वसो + य [ओर्गुणः 6.4.146 इति गुणः]

→ वसव् + य [वान्तो यि प्रत्यये 6.1.79 इति अवादेशः]

→ वसव्य

वेदेषु प्रयोगः - (ऋग्वेदः 2.13.13, 'समूहः' अस्मिन् अर्थे) - अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राध॒: सम॑र्थयस्व ब॒हु ते॑ वस॒व्य॑म् ।

अत्र द्वे वार्त्तिके ज्ञात्वये -

  1. <!अक्षरसमूहे छन्दसः उपसंख्यानम्!> । इत्युक्ते, कोऽपि वेदमन्त्रः 'अक्षरसमूहः' अस्तीति मत्वा 'छन्दस्' (= वेदमन्त्रः) अस्मात् शब्दात् स्वार्थे एव यत्-प्रत्ययं कृत्वा तस्य मन्त्रस्य निर्देशः वेदेषु कृतः दृश्यते । यथा, प्रजापतिना निर्मितः सप्तदश-अक्षराणाम् मन्त्रः - 'ओ श्रावय, अस्तु श्रौषट्, यज, ये यजामहे, वौषट्' - अयम् 'छन्दस्य' नाम्ना ज्ञायते । अयम् सप्तदश-अक्षराणाम् छन्दः (= वेदमन्त्रः) अस्ति, अस्यैव विधानम् 'अक्षरसमूहम्' इति चिन्तयित्वा 'छन्दस्य' इत्यनेन अपि भवति ।अत्र 'छन्दस्'शब्दात् स्वार्थे यत्-प्रत्ययः कृतः दृश्यते ।

  2. <!वसुशब्दादपि यत् वक्तव्यः!> । इत्युक्ते, वसु-शब्दात् स्वार्थे अपि यत्-प्रत्ययः कृतः दृश्यते । यथा, तैत्तिरीयसंहितायाम् 'हस्तौ पृणस्व बहुभिर्वसव्यैः' इति प्रयोगः दृश्यते । अत्र 'वसव्य' शब्दस्य 'वसु' (= द्रव्यम्) इत्येव अर्थः अस्ति, केवलं स्वार्थे यत्-प्रत्ययः कृतः दृश्यते ।

ज्ञातव्यम् - अस्मिन् सूत्रे मयट्-प्रत्ययस्य 'आगतः', 'विकारः', 'अवयवः' तथा 'प्रकृतम्' एते चत्वारः अर्थाः स्वीकृताः सन्ति । एतेषां सर्वेषां भिन्नाः समर्थविभक्तयः सन्ति । यथा - 'आगतः' इत्यत्र पञ्चमीसामर्थ्यमपेक्षते, 'विकारः' तथा 'अवयवः' इत्यत्र षष्ठीसामर्थ्यमपेक्षते, तथा च 'प्रकृतम्' इत्यत्र प्रथमासमर्थात् प्रत्ययः भवति । तथा च, 'समूहः' इत्यस्मिन् अर्थे षष्ठीसमर्थात् प्रत्ययः विधीयते ।

Padamanjari

Up

index: 4.4.140 sutra: वसोः समूहे च


ओश्रावयेत्यादिकस्याक्षराणि गण्यन्ते, सप्तदशात्मकश्च्छन्दस्योऽक्षरसमूहः । प्रजापतिः प्रजापतिना दृष्टः । हस्तौ पृणस्वेति पृणातिः पूरणकर्मा ॥