4-4-141 नक्षत्रात् घः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा यत् छन्दसि
index: 4.4.141 sutra: नक्षत्राद्घः
नक्षत्रात् छन्दसि संज्ञायाम् घः
index: 4.4.141 sutra: नक्षत्राद्घः
'नक्षत्र'शब्दात् वेदेषु संज्ञायाः विषये 'घ' प्रत्ययः स्वार्थे भवति ।
index: 4.4.141 sutra: नक्षत्राद्घः
नक्षत्रशब्दाद् घः प्रत्ययो भवति स्वार्थे। समूहे इति न अनुवर्तते। नक्षत्रियेभ्यः स्वाहा।
index: 4.4.141 sutra: नक्षत्राद्घः
स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥
index: 4.4.141 sutra: नक्षत्राद्घः
नक्षत्रशब्दात् स्वार्थे (स्वस्यैव अर्थे) वेदेषु संज्ञायाः विषये 'घ'प्रत्ययः कृतः दृश्यते ।
नक्षत्रम् एव इदम्
= नक्षत्र + घ
→ नक्षत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]
→ नक्षत्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]
→ नक्षत्रिय
वेदेषु प्रयोगः - (शुक्लयजुर्वेदः, वाजसनेयिसंहिता 22.28) - 'नक्षत्रेभ्यः स्वाहा नक्षत्रियेभ्यः स्वाहा अहोरात्रेभ्यः स्वाहा' ।
index: 4.4.141 sutra: नक्षत्राद्घः
समूह इति नानुवर्तत इति । तेनानिर्दिष्टार्थत्वात्स्वार्थे प्रत्यय उत्पद्यत इति भावः ॥