3-1-84 छन्दसि शायच् अपि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्तरि श्नः शानच् हौ
index: 3.1.84 sutra: छन्दसि शायजपि
छन्दसि श्नः हौ शानच् शायज् अपि
index: 3.1.84 sutra: छन्दसि शायजपि
वेदानां विषये - श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच् तथा शायच् उभौ अपि आदेशौ भवतः ।
index: 3.1.84 sutra: छन्दसि शायजपि
The श्ना प्रत्यय following a हल् letter is seen converted either to शायच् or शानच् when followed by the 'हि' प्रत्यय.
index: 3.1.84 sutra: छन्दसि शायजपि
छन्दसि विषये श्नः शायचादेशो भवति, शानजपि। गृभाय जिह्वया मधु। शानचः खल्वपि बधान देव सवितः।
index: 3.1.84 sutra: छन्दसि शायजपि
अपिशब्दाच्छानच् ।<!हृग्रहोर्भश्छन्दसि इति हस्य भः !> (वार्तिकम्) । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒ मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां - <{SK415}> इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥
index: 3.1.84 sutra: छन्दसि शायजपि
हलः श्नः शानज्झौ 3.1.83 इत्यनेन हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति । वेदानाम् विषये शानच्-इत्यस्य स्थाने 'शायच्' आदेशः अपि अनेन सूत्रेण विधीयते । (अस्मिन् सूत्रे 'हलः' इति न अनुवर्तते, अतः अयमादेशः सर्वेभ्यः धातुभ्यः भवितुमर्हति ।)
यथा - 'गृभाय जिह्वया मधु' (ऋग्वेदः 8.17.5) - अत्र 'गृभाय' एतत् रूपम् ग्रह्-धातोः लोट् -लकारस्य मध्यमपुरुषैकवचनस्य अस्ति । अस्य प्रक्रिया इयम् -
ग्रह् + लोट् [लोट् च 3.3.162 इत्यनेन लोट्-लकारः]
→ ग्रह् + सिप् [तिप्तस्झि.. 3.4.78 इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः]
→ ग्रह् + श्ना + सिप् [सार्वधातुके प्रत्यये परे क्र्यादिभ्यः श्ना 3.1.73 इति विकरणप्रत्ययः 'श्ना']
→ ग्रह् + श्ना + हि [सेर्ह्यपिच्च 3.4.87 इत्यनेन सि-प्रत्ययस्य हि-आदेशः]
→ ग्रह् + शायच् + हि [छन्दसि शायजपि 3.1.84 इति श्ना-प्रत्ययस्य वेदानां विषये शायच्-आदेशः]
→ ग्रह् + आय + हि [इत्संज्ञालोपः]
→ गृ अह् + आय + हि [ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च 6.1.16 इति रेफस्य सम्प्रसारणम् ऋकारः]
→ गृह् + आय + हि सम्प्रसारणाच्च 6.1.108 इति ऋकार-अकारयोः पूर्वरूप-एकादेशः ऋकारः ।]
→ गृह् + आय [अतो हेः 6.4.105 इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः]
→ गृभ् + आय [ <!हृग्रहोर्भश्छन्दसि इति हस्य भः !> अनेन वार्त्तिकेन हकारस्य भकारः]
→ गृभाय ।
वेदेषु शानच्-आदेशे कृते अपि रूपाणि दृश्यते । यथा - बधान देव सवितः (शतपथब्राह्मणम् 1.2.4.16) । अत्र 'बधान' इति रूपम् लौकिकसंस्कृतवत् एव शानच्-आदेशे कृते सिद्ध्यति ।
अत्र एकम् वार्तिकमपि ज्ञातव्यम् - <!हृग्रहोर्भश्छन्दसि इति हस्य भः !> । इत्युक्ते, वेदेषु हि-प्रत्यये परे अपि शायच्-आदेशः भवितुमर्हति, अन्येषु प्रत्ययेषु परेषु अपि शायच्-आदेशः भवितुमर्हति । यथा - 'मही क्षेमं रोदसी अस्कभायत्' (अथर्ववेदः 4.1.3) - अत्र स्कम्भ् धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपे अपि 'शायच्' आदेशः कृतः दृश्यते ।
index: 3.1.84 sutra: छन्दसि शायजपि
च्छन्दसि शायजपि॥ गृभायेति। ग्रहिज्यादिसूत्रेण संप्रसारणम्,'हृग्रहोर्भश्च्छन्दसि' इति हकारस्य भकारः। बधानेति।'बन्ध बन्धने' ,ठनिदिताम्ऽ इति नलोपः॥