3-1-85 व्यत्ययः बहुलम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्तरि
index: 3.1.85 sutra: व्यत्ययो बहुलम्
छन्दसि कर्तरि सार्वधातुके बहुलम् व्यत्ययः
index: 3.1.85 sutra: व्यत्ययो बहुलम्
वेदानां विषये - गणविकरणस्य प्रयोगे बहुलं व्यत्ययः भवति ।
index: 3.1.85 sutra: व्यत्ययो बहुलम्
In the context of वेदाः - Some kind of irregularity might be seen with reference to application of विकरणप्रत्ययाः
index: 3.1.85 sutra: व्यत्ययो बहुलम्
यथायथं विकरणाः शबादयो विहिताः, तेषां छन्दसि विषये बहुलं व्यत्ययो भवति। व्यतिगमनं व्यत्ययः, व्यतिहारः। विषयान्तरे विधानम्, क्वचिद् द्विविकरणता, क्वचित् त्रिविकरणता च। आण्डा शुष्णस्य भेदति। भिनत्तीति प्राप्ते। ताश्चिन्नौ न मरन्ति। न म्रियन्ते इति प्राप्ते। द्विविकरणता इन्द्रो वस्तेन नेषतु। नयतु इति प्राप्ते। त्रिविकरणता इन्द्रेण युजा तरुषेम वृत्रम्। तीर्यस्म इति प्राप्ते। बहुलग्रहणं सर्वविधिव्यभिचारार्थम्। सुप्तिङुपग्रलिङ्गनरणां कालहलच्स्वरकर्तृयङां च। व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बहुलकेन।
index: 3.1.85 sutra: व्यत्ययो बहुलम्
विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥ 1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ् - <{SK3434}> इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥
index: 3.1.85 sutra: व्यत्ययो बहुलम्
व्यत्ययः इत्युक्यते व्यतिहारः / विषयान्तरे विधानम् । वेदानां विषये अत्र प्रोक्ताः गणविकरणप्रत्ययाः भिन्नरूपेण भवितुमर्हन्ति - इति अस्य सूत्रस्य अर्थः । भिन्नरूपेण इत्युक्ते किम्? केषुचन स्थलेषु अन्यगणस्य विकरणम् प्रयुक्तं दृश्यते, केषुचन स्थलेषु द्वौ विकरणप्रत्ययौ प्रयुज्येते, केषुचन स्थलेषु च त्रयः विकरणप्रत्ययाः प्रयुज्यन्ते - आदयः ।
यथा - 'आण्डा शुष्कस्य भेदति' (ऋग्वेदः 8.40.11) - अत्र भिद्-इति रुधादिगणस्य धातोः शप्-विकरणम् कृतमस्ति ।
अस्य सूत्रस्य विषये महाभाष्ये आचार्यः वदति - अत्र 'व्यत्ययः' शब्दस्य योगविभागः करणीयः (इत्युक्ते 'व्यत्ययः' इति एकशब्दस्य एकम् नूतनं सूत्रम् करणीयम् । अनेन वेदानां विषये अन्येषां प्रत्ययानाम् - यथा सुप्/तिङ्/लकार - आदीनामपि व्यत्ययः (= विषयान्तरे विधानम्) भवितुं शक्यते इति अर्थः जायते । एतत् स्पष्टीकर्तुमाचार्यः एकाम् कारिकामपि वदति -
सुप्-तिङ्-उपग्रह-लिङ्ग-नराणाम् काल-हल्-अच्-स्वर-कर्तृ-यङाम् च ।
व्यत्ययम् इच्छति शास्त्रकृत् एषाम् सोऽपि च सिद्ध्यति बाहुलकेन ।
सुप्-तिङ्-वर्ण-लिङ्-काल-पुरुष-पदनिर्णय-आदीनाम् सर्वेषां विषये वेदेषु व्यत्ययं द्रष्टुम् शक्यते इत्याशयः ।
ज्ञातव्यम् -
व्याकरणशास्त्रे 'बहुलम्' इत्यस्य व्याख्या अनया कारिकया दीयते -
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥
इत्युक्ते, यादृशस्य सूत्रस्य 'बहुलम्' इत्यनेन विधानं कृतमस्ति, तादृशस्य सूत्रस्य केषुचन स्थलेषु सूत्रस्य प्रवृत्तिः दृश्यते, केषुचन स्थलेषु न दृश्यते, केषुचन स्थलेषु विकल्पेन दृश्यते, केषुचन स्थलेषु भिन्नप्रकारेण अपि दृश्यते - इत्यर्थः ।
index: 3.1.85 sutra: व्यत्ययो बहुलम्
व्यत्ययो बहुलम्॥ यथायथमिति। स्वस्मिन् स्वस्मिन्विषये इत्यर्थः। व्यतिगमनं व्यत्यय इति। व्यतिपूर्वादिणो भावे ठेरच्ऽ। अन्योऽन्यविषयावगाहनमित्यर्थः। क्वचिदित्यादिना व्यत्ययस्य प्रकारं दर्शयति। न मरतीति। परस्मैपदमप्यत्र व्यत्ययेन। नेषत्विति। नयतेर्लोटि शप्सिपौ। तरुषेमेति। तरतेर्विध्यादौ लिङ्, तथा च'तरेमेति प्राप्ते' इति वृत्तिः;इतरथा'तीर्यास्मेति प्राप्ते' इति वक्तव्यं स्यात्, ततश्शप् सिप् उ त्यय इति त्रयो विकरणाः, धातोर्गुणः। तरुषमस्, ततो यासुट्,'लिङ्ः सलोपो' नन्त्यस्यऽ'नित्यं ङ्तिः' ठतो येयःऽ यलोपः, ठाद्गुणःऽ तरुषेम। बहुलग्रहणमनर्थकम्, पूर्वसूत्रादपिशब्दस्यानुवृतौ च्छन्दसि व्यत्ययोऽपि भविष्यति, अपिशब्दाद्यथाप्राप्तञ्चेति सर्वमिष्ट्ंअ सिद्ध्यति। अत आह - बहुल ग्रहणमिति। सर्वस्य प्रकृतस्याप्रकृतस्य च विधेर्व्यभिचारो व्यत्ययलक्षणो यथा स्यादित्येवमर्थमित्यर्थः। एवमर्थे बहुलग्रहणे सति यदिष्ट्ंअ सिद्ध्यति तत्श्लोकेन दर्शयति - सुप्तिणुपग्रहेत्यादि। तत्र सुपाम् व्यत्ययः - धुरि दक्षिणायाः। दक्षिणस्यामिति प्राप्ते। तिङम् - चषालं ये अश्वयूपाय तक्षति। तक्षन्तीति प्राप्ते। लादेशव्यङ्ग्यः क्रियासाधनविशेषः स्वार्थपरार्थत्वव्यक्तवाक्त्वादिको यः स मुख्य उपग्रहः। यथोक्तम् - य आत्मनेपदाद्भेदः क्वचिदर्थस्य गम्यते॥ अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम्॥ इति। आत्मनेपदाद्धेतोरित्यर्थः। एवमन्यतश्चापि लादेशदिति, इह तु तद्व्यक्तिनिमितत्वात्परस्मैपदात्मनेपदयोरुपग्रहशब्दो वर्तते। स ब्रह्मचारिणमिच्छते। इच्छतीति प्राप्ते। ऊर्मिर्युव्यति, युध्यत इति प्राप्ते। लिङ्गम - मधोस्तृप्ता इवासते, मधुन इति प्राप्ते। भाषायामपि मधुशब्दं पुंल्लिङ्गं प्रयुञ्जते -'मधूंश्च बिभ्रति र्मयसुरविटपिन इति' , तच्चिन्त्यम्। नरःउपुरुषः - अधा स वीरेर्द्दशभिर्वियूयाः, वियूयादिति प्राप्ते,'यु मिश्रये' 'विपूर्वः, आशिषि लिङ्। कालवाची प्रत्ययः कालः - श्वो' ग्नीनाधास्यमानेन, लुटो विषये लृट्। हल् - त्रिष्टुअभौजः 'सुफितमुग्रवीरम्'शुभ शोभार्थे' भकारस्य फकारः। आश्वलायनसूत्रे तैतिरीये च भकार एव पठ।ल्ते अच् - उपगायन्ति मा पत्नयो गर्भिणयः, दीर्घस्य ह्रस्वः। स्वरव्यत्ययः -'परादिश्च्छन्दसि बहुलम्' इत्यत्र वक्ष्यते। कर्तृ शब्दः कारकमात्रस्योपलक्षणार्थः, तद्वाचिनां शब्दानां व्यत्यय इत्यर्थः। विभक्तीनां व्यतत्य इति यावत्। यङम् - यङिति प्रत्याहारः यङे यशब्दादारभ्य'लिङ्याशिष्यङ्' इति ङ्कारेण, तेषां व्यत्ययः - आण्डा शुष्मस्य भेदतीत्यादिना वृतावेव दर्शितः। एषां सुप्रभृतीनां व्यत्ययमिच्छति चशास्त्रकृत् पाणिनिराचार्यः। सोऽपि तथाविधो व्यत्ययो बाहुलकेन सिद्ध्यति। बहुलस्य भावो बाहुलकम्, मनोज्ञादित्वाद्रुञ्। तत्पुनर्बहुलशब्दस्य प्रवृत्तिनिमितं यद्वह्वर्थादानम्। च - शब्दो हेतौ। यस्मादेवमुक्तप्रकारो व्यत्ययो बहुलग्रहणेनैव सिद्ध्यति, तस्माद्वहुलग्रहणं कृतमित्यर्थः॥