आत्मनेपदेष्वन्यतरस्याम्

3-1-54 आत्मनेपदषु अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः लुङि च्लेः अङ् लिपिसिचिह्वः च

Sampurna sutra

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


आत्मनेपदेषु लिपि-सि-चिह्वः च्लेः अन्यतरस्यामङ्

Neelesh Sanskrit Brief

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


लिप्, सिच्, ह्वे - एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति ।

Neelesh English Brief

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


For the verb roots लिप् , सिच् and ह्वे , the च्लि-प्रत्यय is optionally converted to अङ् when followed by a प्रत्यय of आत्मनेपद.

Kashika

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


पूर्वेण प्राप्ते विभषा आरभ्यते। लिपिसिचिह्व आत्मनेपदेषु परतः च्लेः अङादेशो भवति अन्यतरस्याम्। स्वरितञितः कर्त्रभिप्राये क्रियाफले 1.3.52 इत्यात्मनेपदम्। अलिपत, अलिप्त। असिचत, असिक्त। अह्वत्, अह्वास्त।

Siddhanta Kaumudi

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


अतो लोपः <{SK2372}> । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥ अथ द्वौ परस्मैपदिनौ ॥{$ {!1009 वद!} व्यक्तायां वाचि $}। अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज - <{SK2267}> इति वृद्धिः । अवादीत् ।{$ {!1010 टुओश्वि!} गतिवृद्ध्योः$} । श्वयति ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


लिपिसिचिह्वः परस्य च्लेरङ् वा। असिचत, असिक्त॥॥ {$ {! 10 लिप !} उपदेहे $} ॥ उपदेहो वृद्धिः। लिम्पति, लिम्पते। लेप्ता। अलिपत्, अलिपत, अलिप्त ॥ इत्युभयपदिनः ।

॥ {$ {! 11 कृती !} छेदने $} ॥ कृन्तति। चकर्त। कर्तिता। कर्तिष्यति, कर्त्स्यति। अकर्तीत्॥ {$ {! 12 खिद !} परिघाते $} ॥ खिन्दति। चिखेद। खेत्ता॥ {$ {! 13 पिश !} अवयवे $} ॥ पिंशति। पेशिता॥ {$ {! 14 ओव्रश्चू !} छेदने $} ॥ वृश्चति। वव्रश्च। वव्रश्चिथ, वव्रष्ठ। व्रश्चिता, व्रष्टा। व्रश्चिष्यति, व्रक्ष्यति। वृश्च्यात्। अव्रश्चीत्, अव्राक्षीत्॥॥ {$ {! 15 व्यच !} व्याजीकरणे $} ॥ विचति। विव्याच। विविचतुः। व्यचिता। व्यचिष्यति। विच्यात्। अव्याचीत्, अव्यचीत्। व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात्॥ {$ {! 16 उछि !} उञ्छे $} ॥ उञ्छति। 'उञ्छः कणश आदानं कणिशाद्यर्जनं शिलम्।' इति यादवः॥ {$ {! 17 ऋच्छ !} गतीन्द्रियप्रलयमूर्तिभावेषु $} ॥

ऋच्छति। ऋच्छत्यॄतामिति गुणः। द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट्। आनर्च्छ। आनर्च्छतुः। ऋच्छिता॥॥ {$ {! 18 उज्झ !} उत्सर्गे $} ॥ उज्झति॥ {$ {! 19 लुभ !} विमोहने $} ॥ लुभति॥

Neelesh Sanskrit Detailed

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


लुङ्लकारस्य विषये धातोः च्लि लुङि 3.1.43 इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य च्लेः सिच् 3.1.44 इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु लिपँ (उपदेहे), षिचँ (सेचने) तथा ह्वेञ् (स्पर्धायाम् शब्दे च) एतेभ्यः परस्य च्लि-प्रत्ययस्य आत्मनेपदस्य प्रत्यये परे विकल्पेन अङ्-आदेशः भवति । पक्षे च्लेः सिच् 3.1.44 इत्यनेन सिच्-आदेशः विधीयते ।

अङ्-प्रत्यये परे प्रक्रियाः अधः दत्ताः सन्ति ।

1) लिप् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ लिप् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ लिप् + अङ् + ल् [लिपिसिचिह्वश्च 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः]

→ अट् + लिप् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + लिप् + अ + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ अलिपत

2) षिच् (क्षरणे)

→ सिच् [धात्वादे षः सः 6.1.64 इति षकारस्य सकारादेशः]

→ सिच् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ सिच् + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ सिच् + अङ् + ल् [लिपिसिचिह्वश्च 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः]

→ अट् + सिच् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + सिच् + अ + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ असिचत

3) ह्वेञ् + लुङ् [लुङ् 3.2.110 इति लुङ्]

→ ह्वे + + च्लि + ल् [च्लि लुङि3.1.43 इति च्लि-विकरणप्रत्ययः]

→ ह्वे + अङ् + ल् [लिपिसिचिह्वश्च 3.1.53 इति च्लि-इत्यस्य अङ्-आदेशः]

→ ह्वा + अ + ल् [आदेश उपदेशेऽशिति 6.1.45 इति आकारादेशः]

→ ह्व् + अ + ल् [आतो लोप इटि च 6.4.64 इति आकारलोपः]

→ अट् + ह्व् + अ + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + ह्व् + अ + त [तिप्तस्.. 3.4.78 इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य प्रत्ययः]

→ अह्वत

Balamanorama

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


आत्मनेपदेष्वन्यतरस्याम् - आत्मनेपदेषु । आतो लोप इति अह्वा अ त् इति स्थितेआतो लोप इटि चे॑त्यालोप इत्यर्थः । अह्वदिति । अह्वताम् । अहवन्नित्यादि । अह्वतेति । लुङि आत्मनपदे अङि रूपम् । अह्वेतामह्वन्तेत्यादि । अङभावपक्षे त्वाह — अह्वास्तेति । अह्वासातामह्वासत । इत्यादि । अह्वास्यत् अह्वास्यत । वद व्यक्तायां वाचीति । अज्झल्विभागेन स्पष्टोच्चारणे इत्यर्थः । सेडयम् । अच्छ वदतीति । 'अच्छे' त्यव्ययमाभिमुख्ये । अभिमुखं वदतीत्यर्थः । 'अच्छ गत्यर्थवदेषु' इति गतित्वादच्छेत्यस्य धातोः प्रागेव प्रयोग इति भावः । अकिति लिटि द्वित्वेलिटभ्यासस्ये॑ति संप्रसारणमिति मत्वा आह — उवादेतिकिति लिटि तुवचिस्वपियजादीना॑मिति द्वित्वात्प्राक् संप्रसारणे कृते द्वित्वे सवर्णदीर्घ इति मत्वाह — ऊदतुरिति । उवदिथेति । द्वित्वे अभ्यासस्य संप्रसारणमिति भावः । ऊदथुः ऊद । उवाद — उवद ऊदिव ऊदिम । वदितेति । तासि इट् । वदिष्यति । वदतु । अवदत् । वदेत् । उद्यादिति । आशीर्लिङि यासुटः कित्त्वात्वचिस्वपी॑ति संप्रसारणमिति भावः ।अवादी॑दित्यत्र हलन्तलक्षमवृद्धेःनेटी॑ति निषेधेऽपिअतो हलादे॑रिति वृद्धिविकल्पमाशङ्क्य वदधातोः पृथग्ग्रहणाद्वृद्धिरित्यभिप्रेत्याह — वदव्रजेति वृद्धिरिति । एतदर्थमेववदव्रजहलन्तस्ये॑त्यत्र वदधातोः पृथग्ग्रहणमिति भावः । टु ओ आईति । टुरोकारश्चेत् । आयतीति । शपि गुणाऽयादेशौ । लिटि तु अकिति णलादौलिटभ्यासस्ये॑त्यभ्यासस्य नित्यं संप्रसारणे प्राप्ते, किति तु अतुसादौ द्वित्वात्प्राक्वचिस्वपी॑ति नित्यं संप्रसारणे प्राप्ते आह —

Padamanjari

Up

index: 3.1.54 sutra: आत्मनेपदेष्वन्यतरस्याम्


आत्मनेपदेष्वन्यतरस्याम्॥ अलिप्त, असिक्तेति।'झलो झलि' इति सलोपः,'लिङसिचावात्मनेपदेषु' इति कित्वाद् गुणाभावः॥