2-1-12 अपपरिबहिः अञ्चवः पञ्चम्या आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा
index: 2.1.12 sutra: अपपरिबहिरञ्चवः पञ्चम्या
अप-परि-बहिः-अञ्चवः पञ्चम्या सुपा सह विभाषा अव्ययीभावसमासः
index: 2.1.12 sutra: अपपरिबहिरञ्चवः पञ्चम्या
'अप', 'परि', 'बहि', एते शब्दाः, तथा च 'अञ्च्' धातुनिर्मिता' शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य
'अव्ययीभावः' इति संज्ञा भवति ।
index: 2.1.12 sutra: अपपरिबहिरञ्चवः पञ्चम्या
The words 'अप', 'परि', 'बहि' and the words generated from the verb 'अञ्च्' (E.g. प्राच्, प्रत्यच्, उदच् etc) optionally undergo a समास with related पञ्चम्यन्त word; and the समास is called अव्ययीभावसमास.
index: 2.1.12 sutra: अपपरिबहिरञ्चवः पञ्चम्या
अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। अपपरिबहिरञ्चवः पञ्चम्या 2.1.12। अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परि त्रिगर्तेभ्यः। बहिर्ग्रामम्, वहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिः शब्दयोगे पञ्चमीभावस्य एतदेव ज्ञापकम्।
index: 2.1.12 sutra: अपपरिबहिरञ्चवः पञ्चम्या
अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥