अपपरिबहिरञ्चवः पञ्चम्या

2-1-12 अपपरिबहिः अञ्चवः पञ्चम्या आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः विभाषा

Sampurna sutra

Up

अप-परि-बहिः-अञ्चवः पञ्चम्या सुपा सह विभाषा अव्ययीभावसमासः

Neelesh Sanskrit Brief

Up

'अप', 'परि', 'बहि', एते शब्दाः, तथा च 'अञ्च्' धातुनिर्मिता' शब्दाः (यथा - प्राच्, प्रत्यच्, उदच् आदयः) पञ्चम्यन्तेन समर्थेन सह विकल्पेन समस्यन्ते । अस्य समासस्य 'अव्ययीभावः' इति संज्ञा भवति ।

Neelesh English Brief

Up

The words 'अप', 'परि', 'बहि' and the words generated from the verb 'अञ्च्' (E.g. प्राच्, प्रत्यच्, उदच् etc) optionally undergo a समास with related पञ्चम्यन्त word; and the समास is called अव्ययीभावसमास.

Kashika

Up

अप परि बहिस् अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परित्रिगर्तेभ्यः। बहिर्ग्रामम्, बहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्॥

Siddhanta Kaumudi

Up

अपविष्णु संसारः अप विष्णोः । परिविष्णु परि विष्णोः । बहिर्वनम् बहिर्वनात् । प्राग्वनम् प्राग्वनात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up