आत्मनेपदेष्वन्यतरस्याम्

2-4-44 आत्मनेपदेषु अन्यतरस्याम् आर्धधातुके हनः वध लुङि

Kashika

Up

index: 2.4.44 sutra: आत्मनेपदेष्वन्यतरस्याम्


पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति। आहत, आहसाताम्, आहसत।

Siddhanta Kaumudi

Up

index: 2.4.44 sutra: आत्मनेपदेष्वन्यतरस्याम्


हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥

Padamanjari

Up

index: 2.4.44 sutra: आत्मनेपदेष्वन्यतरस्याम्


आत्मनेपदेष्वन्यतरस्याम्॥ आहसतेति। ठाङे यमहनःऽ इत्यात्मनेपदम्। ठात्मनेपदेष्वनतः,'हनः सिच्' इति सिचः कित्वात् ठनुदातोपदेशऽ इत्यनुनासिकलोपः॥