पथिमथोः सर्वनामस्थाने

6-1-199 पथिमथोः सर्वनामस्थाने उदात्तः आदि

Kashika

Up

index: 6.1.199 sutra: पथिमथोः सर्वनामस्थाने


पथिमथिशब्दावौणादिकाविनिप्रत्ययान्तौ प्रत्ययस्वरेण अन्तोदात्तौ, तयोः सर्वनामस्थाने परतः आदिरुदात्तो भवति। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः। सर्वनामस्थाने इति किम्? पथः पश्य। मथः पश्य। उदात्तनिवृत्तिस्वरेण अन्तोदात्तो भवति। प्रत्ययलक्षणमत्र अपि न इष्यते। पथिप्रियः इत्यत्र पूर्वपदप्रकृतिस्वरेण अन्तोदात्तः पथिशब्दः।

Siddhanta Kaumudi

Up

index: 6.1.199 sutra: पथिमथोः सर्वनामस्थाने


आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ।

Padamanjari

Up

index: 6.1.199 sutra: पथिमथोः सर्वनामस्थाने


पथिमथिशब्दावित्यादि।'गमेरिनिः' ,'पुषः कित्' ,'मन्थः' ,'पतेस्थ च' इतीनिप्रत्ययः, मन्थः कित्वादुपधालोपः - पन्थाः, मन्था इति।'पथिमथ्यृभुक्षामात्' इत्यादिकार्यम् । पथः पश्येति। भस्य टेर्लोपः। प्रत्ययलक्षणमत्रापि नेष्यते। अतिप्रसङ्गस्तु पूर्ववत् ॥