स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु

8-2-103 स्वरितम् आम्रेडिते असूयासम्मतिकोपकुत्सनेषु पदस्य पूर्वत्र असिद्धम्

Kashika

Up

index: 8.2.103 sutra: स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु


स्वरितः प्लुतो भवति आम्रेडिते परतः असूयायाम्, सम्मतौ, कोपे, कुत्सने च गम्यमाने। वाक्यादेरामन्त्रितस्य असूयासम्मतिकोपकुत्सनभर्त्सनेषु 8.1.8 इति द्विर्वचनमुक्तम्, तत्र अयं प्लुतविधिः। असूयायां तवत् माणवक3 माणवक, अभिरूपक3 अभिरूपक, रिक्तं त आभिरूप्यत्म्। सम्मतौ माणवक3 माणवक, अभिरूपक3 अभिरूपक, शोभनः खल्वसि। कोपे माणवक3 माणवक, अविनीतक3 अविनीतक, इदानीं ज्ञास्यसि जाल्म। कुत्सने शाक्तीक3 शाक्तीक, याष्टीक3 याष्टीक, रिक्ता ते शक्तिः। असूयादिषु वावचनं कर्तव्यम्। माणवक माणवक इत्येवमाद्यपि यथा स्यात्।

Siddhanta Kaumudi

Up

index: 8.2.103 sutra: स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु


स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ।

Padamanjari

Up

index: 8.2.103 sutra: स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु


स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु॥ वावचनं कर्तव्यमिति।'सर्व एव प्लुतः' इति वचनमन्यदीयमिति वातिंककारेण तावदिदं पठितं वृत्तिकारोऽपि तदेवापठत्॥