आम्रेडितं भर्त्सने

8-2-95 आम्रेडितं भर्त्सने पदस्य पूर्वत्र असिद्धम् वाक्यस्य टेः

Kashika

Up

index: 8.2.95 sutra: आम्रेडितं भर्त्सने


वाक्यादेः आमन्त्रितस्य इति भर्त्सने द्विर्वचनमुक्तम्, तस्य आम्रेडितं प्लवते। चौर चौर3, वृषल वृषल3, दस्यो दस्यो3, घातयिस्यामि त्वा, बन्धयिस्यामि त्वा। भर्त्सने पर्यायेण इति वक्तव्यम्। चौर3 चौर, चौर चौर3। तदर्थमाम्रेडितग्रहणम् द्विरुक्तोपलक्षणार्थं वर्णयन्ति।

Siddhanta Kaumudi

Up

index: 8.2.95 sutra: आम्रेडितं भर्त्सने


दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ।

Padamanjari

Up

index: 8.2.95 sutra: आम्रेडितं भर्त्सने


उदाहरणेषु'वाक्यादेरामन्त्रितस्य' इत्यादिना द्विर्वचनम् ।'वाक्यस्य टेः' इत्यधिकारेऽप्यत्रानन्त्यस्य भवति; वाक्यादेरेव पदस्य भर्त्सने द्विर्वचनविधानात् । तदर्थमिति । पर्यायेण पूर्वोतरयोर्भागयोः प्लुतो यथा स्यादित्येवमर्थम् । द्विरुक्तोपलक्षणार्थमिति । द्विरुक्तसमुदाये भागद्वयोपलक्षणार्थमित्यर्थः । एतच्चाम्रेडितमात्रस्य भर्त्सने वृत्यसम्भवाल्लभ्यते, पर्यायस्य तु ठेकैकस्यऽ इत्यनुवृतेर्लाभः ॥