क्रमश्च क्त्वि

6-4-18 क्रमः च क्त्वि न उपधायाः क्वि झलोः क्ङिति विभाषा

Neelesh Sanskrit Brief

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


क्रम्-धातोः झलादि-क्त्वा-प्रत्यये परे विकल्पेन उपधादीर्घः भवति ।

Neelesh English Brief

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


The उपधा letter of the verb-root 'क्रम्' undergoes an optional दीर्घादेश when followed by a झलादि क्त्वा प्रत्यय.

Kashika

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


क्रम उपधाया विभाषा दीर्घो भवति क्त्वा प्रत्यये झलादौ परतः। क्रन्त्वा, क्रान्त्वा। झलि इत्येव, क्रमित्वा। प्रक्रम्य, उपक्रम्य इति बहिरङ्गोऽपि ल्यबादेशोऽन्तरङ्गानपि विधीन् बाधते इति पूर्वम् एव दीर्घत्वं न प्रवर्तते।

Siddhanta Kaumudi

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च <{SK3050}> इति वेट् । पवित्वा । पूत्वा ॥

Neelesh Sanskrit Detailed

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>) अस्य धातोः क्त्वा-प्रत्यये परे इडागमस्य अनुपस्थितौ विकल्पेन उपधादीर्घः भवति ।

क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)

--> क्रम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

--> क्रम् + त्वा [उदितो वा 7.2.56 इति विकल्पेन इडागमस्य अप्राप्तिः]

--> क्राम् / क्रम् + त्वा [क्रमश्च क्त्वि 6.4.18 इति पाक्षिकः उपधादीर्घः]

--> क्रांत्वा / क्रंत्वा [अपदान्तमकारस्य नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

--> क्रान्त्वा / क्रन्त्वा [अनुस्वारस्य अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः नकारः]

यदि क्रम्-धातोः विहितस्य क्त्वा-प्रत्ययस्य उदितो वा 7.2.56 इति विकल्पेन इडागमः भवति, तर्हि इदं सूत्रं नैव प्रवर्तते -

क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)

--> क्रम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

--> क्रम् + इट् + त्वा [उदितो वा 7.2.56 इति विकल्पेन इडागमस्य प्राप्तिः]

--> क्रमित्वा

बाध्यबाधकभावः

यत्र क्त्वा-प्रत्ययस्य ल्यप्-आदेशः इष्यते, तत्र सः प्रक्रियायाः प्रारम्भे एव भवति । तथा क्रियते चेत् अग्रे प्रक्रियायाम् इदं सूत्रं नैव प्रवर्तते यतः ल्यप्-प्रत्ययः झलादिः नास्ति ।

क्रमुँ (पादविक्षेपे, भ्वादिः, <{1.545}>)

--> प्र + क्रम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

--> प्र + क्रम् + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति ल्यबादेशः]

--> प्रक्रम्य

Padamanjari

Up

index: 6.4.18 sutra: क्रमश्च क्त्वि


अनुनासिकस्य क्विझलोः क्ङितीति नित्यस्य दीर्घस्यापवादोऽयं विकल्पः । उपधाया इति । यद्यप्युपधाग्रहणं पूर्वमेव निवृतम्, तथापि अचश्च इत्युपस्थानाद्, अन्यस्य चाचोऽसम्भावदेवमुक्तम् । क्रमित्वेति । उदितो वा इति पक्षे इट् । बहिरङ्गोऽपि ल्यबादेश इति । एतच्च अदो अग्धिर्ल्यप्ति किति इत्यत्र ल्यब्ग्रहणेन ज्ञापितम् ॥