7-2-56 उदितः वा आर्धधातुकस्य इट् वलादेः क्त्वि
index: 7.2.56 sutra: उदितो वा
उदितो धातोः क्त्वाप्रत्यये परतो वा इडागमो भवति। शमु शमित्वा, शान्त्वा। तमु तमित्वा, तान्त्वा। दमु दमित्वा, दान्त्वा।
index: 7.2.56 sutra: उदितो वा
उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि <{SK2666}> इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥
index: 7.2.56 sutra: उदितो वा
उदितः परस्य क्त्व इड्वा। शमित्वा, शान्त्वा। देवित्वा, द्यूत्वा। दधातेर्हिः। हित्वा॥