5-4-36 तद्युक्तात् कर्मणः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः व्याहृतार्थायाम्
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
व्याहृता-अर्थायाम् वाचः तद्युक्तात् कर्मणः अण्
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
व्याहृता (पूर्वप्रकाशिता) या वाक्, तत्प्रकारेण कृतम् कर्म दर्शयितुम् 'कर्मन्' शब्दात् स्वार्थे अण् प्रत्ययः भवति ।
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
व्याहृतार्थया वाचा यत् कर्म युक्तं, तदभिधायिनः कर्मशब्दात् स्वार्थे अण् प्रत्ययो भवति। कर्म एव कार्मणम्। वाचिकं श्रुत्वा तथैव यत् कर्म क्रियते तत् कार्मणम् इत्युच्यते। अण्प्रकरणे कुलालवरुडनिषादकर्मारचण्डालमित्रामित्रेभ्यश् छन्दस्युपसङ्ख्यानम्। कुलाल एव कौलालः। वारुडः। नैषादः। कार्मारः। चाण्डालः। मैत्रः। आमित्रः। सान्नायानुजावरानुषूकाष्टुभचातुष्प्राश्यराक्षोघ्न वैयातवैकृतवारिवस्कृताग्रायणाग्रहायणसान्तपनाः। एतेऽणन्ताः स्वार्थिकाश्छन्दसि भाषायां चेष्यन्ते। सान्नाय्यम्। आनुजावरः। आनुषूकः। आष्टुभः। चातुष्प्राश्यः। राक्षोघ्नम्। वैयातः। वैकृतः। वारिवस्कृतः। आग्रायणः। आग्रहायणः। सान्तपनः।
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
वाचो व्याहृतार्थायाम् 5.4.35 इत्यनेन 'व्याहृता (= पूर्वप्रकाशिता, अन्येन उक्ता) वाक्' - अस्मिन् सन्दर्भे 'वाच्' शब्दात् स्वार्थ ठक्-प्रत्ययः विधीयते, येन 'वाचिकम्' इति शब्दः सिद्ध्यति । एतादृशीं वाक् (= वाचिकम्) श्रुत्वा तत्प्रकारेण / तदनुसृत्य यत् कर्म क्रियते, तस्य निर्देशार्थम् वर्तमानसूत्रेण 'कर्मन्' शब्दात् स्वार्थे अण् प्रत्ययः भवति । वाचिकेन उक्तं कर्म तत् कार्मणम् । प्रक्रिया इयम् -
कर्मन् + अण् [वर्तमानसूत्रेण अण्-प्रत्ययः]
→ कार्मन् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ कार्मन [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते अन्6.4.167 इति प्रकृतिभावः ]
→ कार्मण [अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इति णत्वम् ]
यथा - दूतेन उक्तः राज्ञः सन्देशः सः वाचिकः, तच्छ्रुत्वा तदनुसृत्य मन्त्रिणा यत् कर्म कृतम्, तत् कार्मणम् ।
स्मर्तव्यम् - समर्थानां प्रथमाद्वा 4.1.82 इत्यनेन अत्र प्रत्ययविधानम् विकल्प्यते, अतः 'कर्मन्' इत्यस्य शब्दस्य प्रयोगः अपि अस्मिन् विषये भवितुमर्हति । यथा - वाचिकम् श्रुत्वा कृतम् कर्म ।
अत्र कानिचन वार्त्तिकानि ज्ञेयानि -
क) कुलालः इत्येव कौलालः ।
ख) निषादः इत्येव नैषादः ।
ग) कर्मारः एव कार्मारः ।
घ) चण्डालः इत्येव चाण्डालः ।
ङ) मित्रः इत्येव मैत्रः ।
च) अमित्रः इत्येव आमित्रः ।
क) सन्नायम् इत्येव सान्नायम् ।
ख) अनुजावरः इत्येव आनुजावरः ।
ग) अनुषूकः इत्येव आनुषूकः ।
ग) अष्टुभ् इत्येव आष्टुभः ।
ङ) चतुष्प्राश्यः इत्येव चातुष्प्राश्यः ।
च) रक्षोहन् इत्येव राक्षोघ्नः । प्रक्रियायाम् षपूर्वहन्धृतराज्ञामणि 6.4.135 इत्यनेन हकारोत्तस्य नकारस्य लोपः, तथा हो हन्तेर्ञ्णिन्नेषु 7.3.54 इत्यनेन हकारस्य कुत्वे घकारं कृत्वा रूपं सिद्ध्यति ।
छ) वियातः इत्येव वैयातः ।
ज) वारिवस्कृत् इत्येव वारिवस्कृतः ।
झ) अग्रायणः इत्येव आग्रायणः ।
ञ) अग्रहायणः इत्येव आग्रहायणः ।
ट) सन्तपत्नः इत्येव सान्तपत्नः ।
एतेषां सर्वेषाम् व्युत्पत्तिः पदमञ्जर्यां दत्ता अस्ति, जिज्ञासुभिः तत्रैव द्रष्टव्यम् ।
index: 5.4.36 sutra: तद्युक्तात् कर्मणोऽण्
कर्मशब्दादिति। एतेन'कर्मणः' इति स्वरूपग्रहणम्, नेप्सिततमादेरिति दर्शयति। एतच्च व्याख्यानाल्लभ्यते। कार्मणमिति। ठन्ऽ इति प्रकृतिभावः। तथैवेति। यथैव व्याहृतार्थया वाचा प्रतिपादितम्-एवमेतत्वया कर्तव्यमिति, तथैवेत्यर्थः। अण्प्रकरण इति। प्रज्ञादिष्वपाठः - एतेषां भाषायामण्मा भूदिति। सान्नाय्येत्यादि। सान्नाय्यादयः शब्दाः प्रज्ञादिषु द्रष्टव्या इत्यर्थः। अन्तोदातार्थं चेह सान्नाप्यशब्दस्य ग्रहणम्, रूपं तु'पाय्यसान्नाय्य' इति निपातनादेव सिद्धम्। आनुजावर इति। अनुजादवर इत्यस्मादेव निपातनात्पञ्जमीसमासः, ततोऽण्। आनुषूक इति। सूतिः सूः, सम्पदादित्वात् क्विप्, अनुगता सूरेतमिति बहुव्रीहिः, कप्,'पूर्वपदात्' इति षत्वम्। चातुष्प्राश्यमिति। चतुर्भिः प्राश्यमिति'कर्तृकरणे कृता बहुलम्' इति समासः, ततोऽण्। आधाने व्रीह्यएदनस्येदमभिधानम्। ठिदुदुपधस्यऽ इति षत्वम्। राक्षोघ्नमिति। रक्षांसि हन्यन्तेऽनेनेति धञर्थे कः। वियातविकृतशब्दाभ्यामण्-वैयातः, वैकृतः। वरिवःउपरिचर्या, तत्करोति वरिवस्कृत्, क्विप्, ठतः कृकमिऽ इति सत्वम्, वरिस्कृदेव वारिवस्कृतःउपरिचारकः। अग्रमयनमस्य, अग्रे हायनमस्येतिक बहुव्रीहिभ्यामण् - आग्रायणं कर्म। नानिष्ट्वाग्रायणेनाहिताग्निर्नवस्याश्नीगदिति। आग्रहायणी, अणन्तान् ङीप्। सन्प्यतेऽनेनेति सन्तपनः, सन्तपन एव सान्तपनःउकृच्छ्रः ॥