6-4-167 अन् असिद्धवत् अत्र आभात् भस्य प्रकृत्या अणि
index: 6.4.167 sutra: अन्
अन्नन्तमणि प्रकृत्या भवति अपत्ये चानपत्ये च। सामनः। वैमनः। सौत्वनः। जैत्वनः।
index: 6.4.167 sutra: अन्
अणि अन्प्रकृत्या स्यादिति टिलोपो न । अभावकर्मणोः किम् ? राज्ञः कर्म भावे वा राज्यम् ॥
index: 6.4.167 sutra: अन्
अन् प्रकृत्या स्यादणि परे । राजनः । श्वशुर्यः ॥
index: 6.4.167 sutra: अन्
अन् - अन् । 'इनण्यनपत्ये' इत्यतोऽणीत्यनुवर्तते ।प्रकृत्यैका॑जित्यतः प्रकृत्येति च । तदाह — अणीति । राज्यमिति ।गुणवचनब्राआहृणादिभ्यः॑ इति ष्यञ् । टिलोपः ।
index: 6.4.167 sutra: अन्
अनपत्ये इति निवृतम् । सामनः, वैमन इति । तस्येदम् इत्यण्, सुयजोर्ङ्वनिप्, ह्रस्वस्य तुक् - सुत्वा, तस्यापत्यं सौत्वनः ॥