5-3-64 युवाल्पयोः कन् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः अजादी
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
अतिशायने युव-अल्पयोः अजाद्योः अन्यरस्याम् कन्
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
'अतिशय' अस्मिन् सन्दर्भे अजाद्योः प्रत्यययोः परयोः 'युवन्' शब्दस्य तथा 'अल्प'शब्दस्य विकल्पेन कन्-आदेशः भवति ।
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
युवाल्पशब्दयोः कनित्ययमादेशो भवत्यन्यतरस्यामजद्योः परतः। तयोश्च सत्त्वं पूर्ववज् ज्ञेयम्। सर्वे इमे युवानः, अयम् एषमतिशयेन युव कनिष्ठः। द्वाविमौ युवानौ, अयमनयोरतिशयेन युवा कनीयान्। अयमस्मात् कनीयान्। यविष्ठः, यवीयानिति वा। सर्वे इमेऽल्पाः, अयम् एषामतिशयेन अल्पः कनिष्ठः। उभाविमावल्पौ, अय्मनयोरतिशयेन अल्पः कनीयान्। अयमस्मात् कनीयान्। अल्पिष्ठः, अल्पीयानिति वा।
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
'युवन्' (youth) तथा 'अल्प' (young / low/ little / handful) एताभ्यां शब्दाभ्यां 'अतिशय' अस्मिन् सन्दर्भे अतिशायने तमबिष्ठनौ 5.3.55 इत्यनेन 'इष्ठन्' तथा द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन 'ईयसुँन्' एतौ द्वौ अजादिप्रत्ययौ विधीयेते । एतयोः प्रत्यययोः परयोः एतयोः शब्दयोः 'कन्' इति आदेशः विकल्पेन भवति । यथा -
युवन् + इष्ठन्
→ कन् + इष्ठन् [युवन्-शब्दस्य कन्-आदेशः]
→ कनिष्ठ [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।
युवन् + ईयसुन्
→ कन् + ईयसुन् [युवन्-शब्दस्य कन्-आदेशः]
→ कनीयस् [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'कनीयान्' इति रूपम् सिद्ध्यति ।
अल्प + इष्ठन्
→ कन् + इष्ठन् [अल्प-शब्दस्य कन्-आदेशः]
→ कनिष्ठ [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।
अल्प + ईयसुन्
→ कन् + ईयसुन् [अल्प-शब्दस्य कन्-आदेशः]
→ कनीयस् [टेः 6.4.155 इत्यनेन टिलोेपे प्राप्ते प्रकृत्यैकाच् 6.4.163 इत्यनेन अङ्गस्य प्रकृतिभावः विधीयते, अतः केवलं वर्णमेलनं कृत्वा रूपं सिद्ध्यति ।]
अस्य प्रथमैकवचने उगिदचां सर्वनामस्थानेऽधातोः 7.1.70 इति नुमागमे कृते 'कनीयान्' इति रूपम् सिद्ध्यति ।
ज्ञातव्यम् -
युवन् + इष्ठन्
→ यो + इष्ठ [स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः 6.4.156 इत्यनेन 'युवन्' इत्यस्य 'वन्' इत्यस्य लोपः, तथा च यकारोत्तस्य उकारस्य गुणः ओकारः]
→ यव् + इष्ठ [एचोऽयवायावः 6.1.78 इति अवादेशः]
→ यविष्ठ
index: 5.3.64 sutra: युवाल्पयोः कनन्यतरस्याम्
युवाल्पयोः कनन्यतरस्याम् - युवाल्पयोः । इष्ठेयसोरिति । 'अजादी' इत्यनुवृत्तस्य सप्तम्या विपरिणामादिति भावः । कनिष्ठः कनीयानिति । अयमनयोरतिशयेन युवा अल्पो वेत्यर्थः । पक्षे यविष्ठ इति । युवन्शब्दादिष्ठनिस्थूलदूरे॑ति वनो लोपे उकारस्य गुणेऽवादेशे रूपम् । अल्पिष्ठ इति । अल्पशब्दादिष्ठनि टिलोपः । इत्यादीति । यवीयान्, अल्पीयानिति रूपद्वयमादिपदग्राह्रम् ।