सिध्मादिभ्यश्च

5-2-97 सिध्मादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप् अन्यतरस्याम्

Sampurna sutra

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


'तद् अस्य, अस्मिन् अस्तीति' (इति) सिध्मादिभ्यः अन्यतरस्याम् लच्, मतुँप्

Neelesh Sanskrit Brief

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


सिध्मादिगणस्य शब्देभ्यः प्रथमासमर्थेभ्यः 'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः विकल्पेन लच्-प्रत्ययः भवति, पक्षे मतुँप्-प्रत्ययः विधीयते ।

Kashika

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


लजन्यतरस्याम् इति वर्तते। सिध्मादिभ्यः प्रातिपदिकेभ्यो लच् प्रत्ययो भवत्यन्यतरस्यां मत्वर्थे। सिध्मलः, सिध्मवान्। गडुलः, गडुमान्। अन्यतरस्यां ग्रहणेन मतुप् समुच्चीयते, न तु प्रत्ययो विकल्प्यते। तस्मातकारान्तेभ्यः इनिठनौ प्रत्ययौ न भवतः। सिध्म। गडु। मणि। नाभि। जीव। निष्पाव। पांसु। सक्तु। हनु। मांस। परशु। पार्ष्णिधमन्योर्दीर्घश्च। पार्ष्णीलः। धमनीलः। पर्ण। उदक। प्रज्ञा। मण्ड। पार्श्व। गण्ड। ग्रन्थि। वातदन्तबलललाटानामूङ् च। वातूलः। दन्तूलः। बलूलः। ललाटूलः। जटाघटाकलाः क्षेपे। जटालः। घटालः। कलालः। सक्थि। कर्ण। स्नेह। शीत। श्याम। पिङ्ग। पित्त। शुष्क। पृथु। मृदु। मञ्जु। पत्र। चटु। कपि। कण्डु। संज्ञा। क्षुद्रजन्तूपतापाच् च इष्यते। क्षुद्रजन्तु यूकालः। मक्षिकालः। उपताप विचर्चिकालः। विपादिकालः। मूर्च्छालः। सिध्मादिः।

Siddhanta Kaumudi

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


लज्वा स्यात् । सिध्मलः । सिध्मवान् । अन्यतरस्यां ग्रहणं मतुप्समुच्चयार्थं नतु प्रत्ययविकल्पार्थं । तेनाकारान्तेभ्य इनिठनौ न ॥ (गणसूत्रम् -) वातदन्तबलललाटानामूङ् च ॥ वातूलः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः प्रथमासमर्थेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन मतुँप्-प्रत्यये प्राप्ते ; सिध्मादिगणस्य शब्देभ्यः वर्तमानसूत्रेण विकल्पेन लच्-प्रत्ययः अपि भवति । पक्षे मतुँप्-प्रत्ययः तु विधीयते एव ।

सिध्मादिगणः अयम् -

सिध्म, गडु, मणि, नाभि, जीव, निष्पाव, पांसु, सक्तु, हनु, मांस, परशु, पार्ष्णिधमन्योर्दीर्घश्च (गणसूत्रम्), पर्ण, उदक, प्रज्ञा, मण्ड, पार्श्व, गण्ड, ग्रन्थि, वातदन्तबलललाटानामूङ् च (गणसूत्रम्), जटाघटाकलाः क्षेपे (गणसूत्रम्), सक्थि, कर्ण, स्नेह, शीत, श्याम, पिङ्ग, पित्त, शुष्क, पृथु, मृदु, मञ्जु, पत्र, चटु, कपि, कण्डु, संज्ञा, क्षुद्रजन्तूपतापाच्च इष्यते (गणसूत्रम्) ।

अस्मिन् गणे केचन अदन्तशब्दाः अपि सन्ति । एतेभ्यः लच्-प्रत्ययः न क्रियते चेत् औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति, न हि अत इनिठनौ 5.2.115 इत्यनेन इनि/ठन्-प्रत्ययौ । अस्य निर्देशार्थम् एव अस्मिन् सूत्रे 'मतुँप्' इत्यस्य विशिष्टरूपेण अनुवृत्तिः स्वीक्रियते ।

कानिचन उदाहरणानि एतादृशानि -

  1. सिध्मः (कश्चन चर्मरोगः) अस्य अस्ति सः = सिध्म + लच् → सिध्मलः । पक्षे मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9 इत्यनेन मकारस्य वकारादेशं कृत्वा 'सिध्मवान्' इति अपि रूपं सिद्ध्यति ।

  2. गडु (hump / hunch) अस्य अस्ति सः गडुलः गडुमान् वा मनुष्यः ।

  3. पांसु (गोमय /dung / manure) अस्मिन् अस्ति तत् पांसुलम् पांसुमत् वा स्थानम् ।

  4. प्रज्ञा अस्य अस्ति सः प्रज्ञालः प्रज्ञावान् वा पुरूषः ।

  5. शीतमस्मिन् अस्ति सः शीतलः शीतः वा वायुः । ('शीत' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'शीत' इत्येव प्रातिपदिकं सिद्ध्यति ) ।

  6. मञ्जु (charm) यस्मिन् अस्ति सः मञ्जुलः मञ्जुः वा स्वरः । ('मञ्जु' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'मञ्जु' इत्येव प्रातिपदिकं सिद्ध्यति ) ।

  7. कपि (brown) यस्याः अस्ति सा कपिला कपिः वा धेनुः । ('कपि' शब्दः गुणवाची अस्ति, अतः अस्मात् विहितस्य मतुँप्-प्रत्ययस्य <!गुणवचनेभ्यो मतुपो लुग्वक्तव्यः!> अनेन वार्त्तिकेन लुक् भवति, येन 'कपि' इत्येव प्रातिपदिकं सिद्ध्यति ) ।

अस्मिन् गणे कानिचन गणसूत्राणि अपि उच्यन्ते । तानि एतादृशानि -

  1. पार्ष्णि-धमन्योः दीर्घः च (गणसूत्रम्) - 'पार्ष्णि' (= heel) तथा धमनि (= pipe / vein) एतयोः शब्दयोः अस्मिन् गणे ग्रहणं भवति, तथा च एताभ्याम् लच्-प्रत्यये परे अङ्गस्य दीर्घादेशः अपि भवति । यथा - पार्ष्णिः अस्य अस्ति सा पार्ष्णीला उपानद् । धमनिः अस्य अस्ति तत् धमनीलम् हृदयम् ।

  2. वात-दन्त-बल-ललाटानाम् ऊङ् च (गणसूत्रम्) - वात, दन्त, बल, तथा ललाट - एतेभ्यः शब्देभ्यः लच्-प्रत्ययः भवति, तथा च एतेषाम् 'ऊङ्' इति आदेशः भवति । ङित्वात् अयमादेशः अन्तिमवर्णस्य स्थाने एव विधीयते । यथा - वातः अस्य अस्ति सः वातूलः । एवमेव - दन्तूलः, बलूलः, ललाटूलः ।

  3. जटा-घटा-कलाः क्षेपे (गणसूत्रम्) - जटा, घटा, कला (various arrangements of hairs) एतेभ्यः शब्देभ्यः 'क्षेप' (= निन्दा / insult ) अस्मिन् अर्थे लच्-प्रत्ययः भवति । यथा - जटा अस्य अस्ति सः जटालः मूढः । घटा अस्य अस्ति सः घटालः । कला अस्य अस्ति सः कलालः । पक्षे मतुँप्-प्रत्ययः अपि भवति - जटावान्, घटावान्, कलावान् । यत्र 'क्षेप' इति अर्थः न प्रयुज्यते, तत्र तु औत्सर्गिकः मतुँप्-प्रत्ययः एव भवति ।

विशेषः - एतत् गणसूत्रम् लोमादिपामादिपिच्छादिभ्यः शनेलचः 5.2.100 इत्यत्र पिच्छादिगणे पुनः पाठ्यते । परन्तु तत्र एतेभ्यः शब्देभ्यः इलच्-प्रत्ययः विधीयते ।

  1. क्षुद्रजन्तु-उपतापात् च इष्यते (गणसूत्रम्) - ये शब्दाः क्षुद्रजन्तूनाम् (micro-organisms, insects) यथा उपतापादीनाम् (pain, injury, bruise आदयः) निर्देशं कुर्वन्ति तेषामपि अस्मिन् गणे समावेशः भवति । यथा -

[अ] क्षूद्रजन्तवः - यूका (lice) अस्मिन् अस्ति सः यूकालः । मक्षिका (bee) अस्मिन् अस्ति सः मक्षिकालः (bee hive) ।

[आ] उपतापादयः - विचर्चिका (itch) अस्य अस्ति सः विचर्चिकालः । मूर्च्छा (fainting) अस्य अस्ति सः मूर्च्छालः । विपादिका (certain foot-disease) अस्य अस्ति सः विपादिकालः ।

एतेभ्यः सर्वेभ्यः शब्देभ्यः पक्षे मतुँप्-प्रत्ययः अपि भवति । यथा - पार्ष्णिवान्, दन्तवान्, जटावान् - आदयः ।

विशेषः -

  1. सिध्मादिगणः आकृतिगणः अस्ति, अतः अस्मिन् गणे केचन अन्ये शब्दाः अपि भवितुमर्हन्ति । यथा - कृष्ण, पेश, पक्ष्मन्, श्री, श्लेश्मन्, कुश, धारा - आदयः ।

  2. अस्मिन् सूत्रे 'लच्' इति प्रत्यये चकारः इत्संज्ञकः अस्ति । अस्य प्रयोजनम् 'तद्धितस्य 6.1.164 इत्यनेन तद्धितान्तस्य अन्तोदात्तत्वविधानम्' इति अस्ति । इत्युक्ते, 'सिध्मल' इति शब्दस्य अन्तिमः स्वरः (= लकारोत्तरः अकारः) अनेन उदात्तत्वं प्राप्नोति । यदि अस्मिन् प्रत्यये चकारः इत्संज्ञकः न स्यात्, अपितु केवलं 'ल' इत्येव प्रत्ययः उच्येत, तर्हि आद्युदात्तश्च 3.1.3 इत्यनेन प्रत्ययस्य आदिस्वरः (लकारोत्तरः अकारः) प्रारम्भे उदात्तः एव भवेत्, परन्तु प्रक्रियायामग्रे स्वरितो वाऽनुदात्ते पदादौ 8.2.6 इत्यनेन सः स्वरितत्वं प्राप्नुयात् । अस्य बाधनार्थम् एव प्रत्यये चकारः इत्संज्ञकः पाठितः अस्ति ।

Balamanorama

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


सिध्मादिभ्यश्च - सिध्मादिभ्यश्च । लज्वा स्यादिति । 'मत्वर्थे' इति शेषः । अन्यतरस्यामिति । पूर्वसूत्रादन्यतरस्यामित्यनुवृत्तं न लच्प्रत्ययविकल्पार्थकं, किन्तु मतुप्प्रत्ययसमुच्चयार्थकमेव, अन्यतरस्यामित्यस्याव्ययत्वेनाऽनेकार्थकत्वात् । ततश्च सिध्मादिभ्यो लच्, मतुप्च स्यादिति लभ्यते । नचान्यतरस्यामित्यस्याऽत्र लच्प्रत्ययविकल्पार्थकत्वेऽपि तदभावे मतुप्सिद्ध इति वाच्यम्,लजभावे मतुबेव भवति, नतु अत इनिठनौ॑ इत्येतदर्थ समुच्चयविधानात् । तदाह — तेनेति । सिध्मादिषु ये अकारान्तास्तेभ्य इनिठनौ नेत्यर्थः । एतत्सर्वं भाष्ये स्पष्टम् । सिध्म, गडु, मणि, विजय, [निष्पाव]पांसु, हनु, पाष्ण इत्यादयः सिध्मादिषु पठिताः । एवंच लज्वा स्यादिति विवरणवाक्ये वाशब्दश्चार्थे । इदमन्यतरस्याङ्ग्रहणमुत्तरसूत्रेषु सर्वत्र मत्वर्थीयविधिष्वनुवर्तते, नतु रूढशब्देषु । अतो न तेषु मतुप्समुच्चय इत्यास्तां तावत् । वातदन्तबलललाटानामूङ् चेति । सिघ्मादिगणसूत्रमिदम् । एभ्यो लच्, प्रकृतेरूङ् चादेशः । ङकारस्तु #आदेशत्वसूचनार्थः । अन्यथा प्रत्ययत्वशङ्का स्यात् । वातूलः । एवं दन्तूलः, बलूलः ललाटूलः ।

Padamanjari

Up

index: 5.2.97 sutra: सिध्मादिभ्यश्च


अन्यतरस्यांग्रहणेन भतुप्समुच्चीयत इति। अनेकार्थत्वान्निपातानाम्, अन्यतरस्यांग्रहणमिह समुच्चये वर्तत इत्यर्थः। तथा च वार्तिकम् -'लजन्यतरस्यामिति समुच्चयः' इति। न तु प्रत्ययो विकल्प्यत इति। यथान्यत्रान्यतरस्यांग्रहणं विकल्पार्थं न तथात्रेत्यर्थः। किमेवं सति सिद्धं भवति ? तत्राहतस्मादिति। विकल्पार्थेऽन्यतरस्यांग्रहणे लचा मुक्ते यथाप्राप्तमे स्यात्, ततश्चाकारान्तेभ्य इनिठनौ स्याताम्, समुच्चयार्थे प्रकृतो मतुबेव समुच्चीयत इति न दोषः। कथं पुनर्ज्ञायते-समुच्चयोऽत्रार्थः, न विकल्पोऽर्थ इति ? ज्ञापकात्। यदयं पिच्छादीन्, तुन्दादीश्च पृथक् पठति। कथं कृत्वा ज्ञापकम् ? इह'तुन्दादिभ्य इलच्च' इति चत्वारः प्रत्यया इष्यन्ते-इलच्, इनिठनौ, मतुबिति; तत्र यद्यन्यतरस्यांग्रहणं विकल्पार्थं स्यात्पिच्छादिभ्योऽपिप्रत्ययचतुष्टयं स्यात्। कथम् ? इलचो विकल्पितत्वादिनिठनौ, तयोरपि विकल्पितत्वान्मतुबिति; ततश्च तुन्दादिष्वेव पिच्छादयः पाठयाः, पिच्छादिषु वा तुन्दादयः; पृथक्पाठाद्विज्ञायते-ठन्यतस्स्यांग्रहणेन मतुप्समुच्चीयते,न यथाप्राप्तमब्यनुज्ञायतेऽ इति। एवं हि पिच्छादिभ्यः प्रत्ययद्वयम् - इलच्च, मतुप् च; तुन्दादिभ्यश्चत्वार इति पृथक् पाठोऽर्थवान्भवति। ननु च तुन्दादिभ्योऽनकारान्तेभ्योऽपीनिठनाविष्यते, पिच्छादिभ्यस्त्वकारान्तेभ्य एव; तत्र यदि तुन्दादिषु पिच्छादयः पठ।लेरन्, तदा पिच्छादिभ्योऽप्यनकारान्तेभ्य इनिठनौ स्याताम् ? अथ पिच्छादिषु तुन्दादयः पठ।लेरन्, तदा तुन्दादिभ्योऽप्याकारन्तेय्य इनिठौ न स्याताम् ? चतर्हि कानिचिदकारान्तानि पिच्छादिषु पठति, कानि चितुन्दादिषु, तद्यथोक्तस्यार्थस्य ज्ञापकं भविष्यति। तथा'केशाद्वो' न्यतरस्याम्ऽ इति न वक्तव्यम्; प्रकृतान्यतरस्यांग्रहणानुवत्या इन्ठन्मतुपां सिद्धत्वात्। तदिनिठनोःक प्राप्त्यर्थं क्रियमाणं पूर्वस्यान्यतरस्यांग्रहणस्य समुच्चयार्थत्वं ज्ञापयति। पार्ष्णिधमन्योर्दीर्धश्चेति। पार्ष्णीलः, धमनीलः। वातदन्तबलललाटानामूङ् चेति। वातादिभ्यो लज् भवति, तस्य च लच ऊडागमो भवति - वातूलः, दन्तूलः, बलूलः, ललाटूअलः। जटाघटाकलाः क्षेप इति। एतै शब्दाः क्षेपे गम्यमाने लचमुत्पादयन्ति - जटाल इत्यादि। क्षेप इति किम् ? जटावांस्तापसः। क्षुद्रजन्तूपतापयोश्चेति। चुद्रजन्तुरानकुलात्, उपतापःउरोगः। विपादिकाल इति।'पादस्फोटो विपादिका' । सिध्म-गडुशब्दयोरनुपतापार्थः पाठः ॥