6-1-164 तद्धितस्य अन्तः उदात्तः चितः
index: 6.1.164 sutra: तद्धितस्य
चितः तद्धितस्य उदात्तः
index: 6.1.164 sutra: तद्धितस्य
यः तद्धित-प्रत्ययः चित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।
index: 6.1.164 sutra: तद्धितस्य
The word ending in a तद्धितसंज्ञक चित्-प्रत्यय become अन्तोदात्त.
index: 6.1.164 sutra: तद्धितस्य
चितः इत्येव। चितस् तद्धितस्य अन्त उदात्तो भवति। गोत्रे कुञ्जादिभ्यश्च्फञ् 4.1.98 कौञ्जायनाः। मौञ्जायनाः। किमर्थम् इदम्? परमपि ञित्स्वरं बाधित्वाऽन्तोदात्तत्वम् एव यथा स्यादिति।
index: 6.1.164 sutra: तद्धितस्य
चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ।
index: 6.1.164 sutra: तद्धितस्य
यस्मिन् तद्धितप्रत्यये चकारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'चित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः चित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तसंज्ञकः भवति ।
यथा - मञ्जु + लच् → म॒ञ्जु॒ल । अत्र समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6.1.158 इत्यनेन अनुदात्ताः भवन्ति ।
ज्ञातव्यम् - वस्तुतः चितः 6.1.163 अनेन पूर्वसूत्रेणैव एतत् अन्तोदात्तत्वं सिद्ध्यति । परन्तु, प्रत्यये यदि ञकारः अपि इत्संज्ञकः अस्ति, तर्हि पूर्वसूत्रस्य अपवादत्वेन ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन समुदायस्य आद्युदात्तत्वं भवति, न हि अन्तोदात्तत्वम् । अतः ञ्नित्यादिर्नित्यम् 6.1.197 एतं बाधयितुम् वर्तमानसूत्रस्य निर्मितिः कृता अस्ति । यदि कस्मिंश्चित् तद्धितप्रत्यये ञकारः चकारः - द्वावपि इत्संज्ञकौ स्तः, तर्हि ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन समुदायस्य आद्युदात्तत्वे प्राप्ते, तं बाधित्वा वर्तमानसूत्रेण समुदायस्य अन्तोदात्तत्वं एव जायते । यथा - गोत्रे कुञ्जादिभ्यः च्फञ् 4.1.98 इत्यनेन 'कुञ्ज' शब्दात् च्फञ्-प्रत्ययः भवति । 'कुञ्ज + च्फञ् (+ बहुवचनस्य जस् प्रत्ययः) → कौञ्जायनाः ' इति सिद्धे अत्र 'कौञ्जायनाः' पदस्य -
1) चितः 6.1.163 इत्यनेन अन्तोदात्तत्वे प्राप्ते, तं बाधित्वा -
2) ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्तत्वे प्राप्ते, तमपि बाधित्वा -
3) तद्धितस्य 6.1.164 इत्यनेन पुनः अन्तोदात्तत्वं विधीयते ।
अतः 'कौञ्जायनाः' अयं शब्दः स्वरैः सह लिखामश्चेत् - 'कौ॒ञ्जा॒य॒नाः' एतादृशं लिख्यते । अत्र अन्तिमः स्वरः उदात्तः अस्ति, तथा अन्ये स्वराः अनुदात्तं पदमेकवर्जम् 6.1.158 इत्यनेन अनुदात्ताः भवन्ति ।
('कुञ्ज + च्फञ्' इत्यत्र प्रातिपदिकनिर्माणे तथा एकवचन-द्विवचनस्य रूपयोः 'ञ्य' इति कश्चन अन्यः प्रत्ययः अपि स्वार्थे आगच्छति, तत्र च स्वरनिर्णयः भिन्नरूपेण क्रियते, अतः अत्र बहुवचनस्य उदाहरणम् दत्तमस्ति ।)
index: 6.1.164 sutra: तद्धितस्य
कौञ्जायना इति। कुञ्जस्यापत्यानि बहुनि,'गोत्रे कुञ्जादिभ्यश्च्फञ्' ,'व्रातच्फञोरस्त्रियाम्' इति ञ्यः,'ञ्कयादयस्तद्राजाः' ,'तद्राजस्यबहुष्' लुक्। किमर्थंमिति। पूर्वेण सिद्धमिति प्रश्नः। परमपीति। चकारः'ब्रातच्फञोरस्त्रियाम्' इत्यत्र विशेषणेन चरितार्थः। ञकारोऽपि वृद्ध्यर्थः, तत्रासत्यस्मिन्परत्वाद् ञित्स्वरः ॥