मादुपधायाश्च मतोर्वोऽयवादिभ्यः

8-2-9 मात् उपधायाः च मतोः वः अयवादिभ्यः पदस्य पूर्वत्र असिद्धम्

Kashika

Up

index: 8.2.9 sutra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः


मतोः इह कार्यित्वेन उपादानात् सामर्थ्यलब्धं प्रातिपदिकं तत् मातिति मकारावर्णाभ्यां विशिष्यते। मकारावर्णविशिष्टया च उपधया इत्ययमर्थो भवति। मकारान्तात् मकारोपधातवर्णान्तादवर्णोपधात् च उत्तरस्य मतोः वः इत्ययमादेशो भवति, यवादिभ्यस् तु परतो न भवति। मकारान्तात् तावत् किंवान्। शंवान्। मकारोपधात् शमीवान्। दाडिमीवान्। अवर्णान्तात् वृक्षवान्। प्लक्षवान्। खट्वावान्। मालावान्। अवर्णोपधात् पयस्वान्। यशस्वान्। भास्वान्। मादुपधायाश्चेति किम्? अग्निमात्। वायुमान्। अयवादिभ्यः इति किम्? यवमान्। दल्मिमान्। ऊर्मिमान्। यव। दल्मि। ऊर्मि। भूमि। कृमि। क्रुञ्चा। वशा। द्राक्षा। एतेषां मादुपधायाश्च। इति प्राप्नोति। ध्रजि, ध्वजि, सञ्जि इत्येतेषां छन्दसीरः 8.2.15 इति। हरित्, ककुत्, गरुतित्येतेषां झयः 8.2.10 इति। इक्षु, मधु, द्रुम, मण्ड, धूम इत्येतेषां संज्ञायाम् 8.2.11 इति। आकृतिगणश्च यवादिः। अकृतवत्त्वो मतुब् यवादिषु द्रष्टव्यः। यस्य सति निमित्ते मतुपो वत्त्वं न दृश्यते स यवादिषु द्रष्टव्यः इह नृमतः इदं नार्मतम् इति बहिरङ्गलक्षणत्वातवर्णोपधस्य मतुपो वत्त्वं न भवति।

Siddhanta Kaumudi

Up

index: 8.2.9 sutra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः


मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः स्यात् । किंवान् । ज्ञानवान् । विद्यावान । लक्ष्मीवान् । यशस्वान् । भास्वान् । यवादेस्तु यवमान् । भूमिमान् ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.9 sutra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः


मवर्णावर्णान्तान्मवर्णावर्णोपधाच्च यवादिवर्जितात्परस्य मतोर्मस्य वः। वेतस्वान्॥

Balamanorama

Up

index: 8.2.9 sutra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः


मादुपधायाश्च मतोर्वोऽयवादिभ्यः - मादुपधायाश्च । मात् उपधायाश्चेति च्छेदः । मादित्यावर्तते । मू च अश्चेति समाहारद्वनद्वात्पञ्चम्येकवचनम् । मतुप्प्रत्ययाक्षिप्तप्रातिपदिकविशेषणत्वात्तदन्तविधिः । णवर्णान्तादवर्णान्तात्प्रातिपदिकात्परस्य मतोर्मस्य वः स्यादित्येकोऽर्थः । मादित्युपधाविशेषणम् । मकारात्मिका अकारात्मिका च या उपधा ततः परस्य मतोर्मस्य वः स्यादित्यन्योऽर्थः । फलितमाह — मवर्णेत्यादिना । मान्तादुदाहरति — किंवानिति । किमस्यास्मिन्वाऽस्तीति विग्रहः । एवमग्रेऽपि । अकारान्तादुदाहरति — ज्ञानवानिति । अत्र तपरकरणाऽभावादाकारस्यापि ग्रहणमिति मत्वाग — विद्यावानिति । मोपधादुदाहरति — लक्ष्मीवानिति । अदुपदादुदाहरति — यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — लक्ष्मीवानिति । अदुपधादुदाहरति-यशस्वानिति । 'तसौ मत्वर्थे' इति भत्वान्न रुत्वम् । आकारोपधादुदाहरति — भास्वानिति ।

Padamanjari

Up

index: 8.2.9 sutra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः


अत्र चकाराद्वाक्यभेदः, मश्च अश्चेति समाहारद्वन्द्वः । तस्मान्मात्परस्य मतोर्वो भवति । ठुपधायाश्चऽ, मादित्येव, उपधायाश्च मात्परस्य मतोर्वो भवति, पूर्वेणानन्तर्ये विहितं व्यवधानेऽपि यथा स्यादित्ययमारम्भः । एवं व्याख्यातव्ये मतोरिह कार्यित्वेनेत्यादि यदुक्तम्, तत्राभिप्रायो मृग्यः । कश्चिदाह -'मकारान्तान्मकारोपधावर्णान्तादवर्णोपधाच्चेति वैयाकरणगोष्ठीषु पठ।ल्ते, तस्येदमुपपादनम्' इति; तत्रापि मकारोपधादकारोपधादिति बहुव्रीह्यर्थस्य नोपपादनं दृश्यते । व इत्ययमादेशो भवतीति । अत्रेतिशब्दः पठितव्यः, तदयमर्थो भवतीत्युपक्रमात्, यवादिविप्रतिषेधे प्रकारे आदिशब्दः । पयस्वानिति ।'तसौ मत्वर्थे' इति भत्वाद्रुत्वाभावः, । इह नरोऽस्यास्तीति नृमान्, तस्येदं नार्मतमिति वृद्धौ कृतायामवर्णोपधादिति वत्वं प्राप्नोति, तस्य प्रतिषेधो वक्तव्यः ? इत्यत आह - इहेति । बहिर्भूततद्धितापेक्षत्वाद्बहिरङ्गा वृद्धिरन्तर्भूतमतुबपेक्षे वत्वे असिद्धा भवतीत्यर्थः ॥