5-2-115 अतः इनिठनौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.115 sutra: अत इनिठनौ
'तत् अस्य अस्तीति' (इति) अतः इनिठनौ, मतुँप् अन्यतरस्याम्
index: 5.2.115 sutra: अत इनिठनौ
'अस्य अस्ति' अस्मिन् अर्थे प्रथमासमर्थेभ्यः अदन्तशब्देभ्यः विकल्पेन 'इनि' तथा 'ठन्' प्रत्ययौ भवतः, पक्षे मतुँप्-प्रत्ययः अपि विधीयते ।
index: 5.2.115 sutra: अत इनिठनौ
अकारान्तात् प्रातिपदिकातिनिठनौ प्रत्ययौ भवतः। दण्डी, दण्डिकः। छन्त्री, च्नत्रिकः। अन्यतरस्याम् इत्यधिकारान् मतुबपि भवति। दण्डवान्। छत्रवान्। तपरकरणं किम्? श्रद्धावान्। एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ। एकाक्षरात् तावत् स्ववान्। खवान्। कृतः कारकवान्। जातेः व्याघ्रवान्। सिंहवान्। सप्तम्याम् दन्डा अस्यां सन्ति दण्डवती शाला इति। इतिकरणो विषयनियमार्थः सर्वत्र सम्बध्यते इत्युक्तम्, तेन क्वचिद् भवत्यपि, कार्यी, हार्यी, तण्डुली, तण्दुलिकः इति।
index: 5.2.115 sutra: अत इनिठनौ
दण्डी । दण्डिकः ॥
index: 5.2.115 sutra: अत इनिठनौ
दण्डी। दण्डिकः॥
index: 5.2.115 sutra: अत इनिठनौ
'अस्य अस्ति' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । ह्रस्व-अकारान्तशब्दानां विषये अस्मिन्नेव अर्थे वर्तमानसूत्रेण 'इनि' तथा 'ठन्' एतौ प्रत्ययौ अपि भवतः । यथा -
अस्मिन् प्रत्यये नकारोत्तरः अकारः इत्संज्ञकः नास्ति, अपितु 'नकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा मा भूत्' इति ज्ञापयितुम् स्थापितः अस्ति । प्रक्रियायामस्य लोपः भवति, अतः 'इन्' इति प्रत्ययः प्रयुज्यते । यथा -
अ) दण्डः अस्य अस्ति सः = दण्ड + इन् → दण्डिन् । यस्येति च 6.4.148 इति अकारलोपं कृत्वा रूपं सिद्ध्यति
आ) छत्रः अस्य अस्ति सः = छत्र + इन् → छत्रिन् ।
(इ) कामः अस्य अस्ति सः = काम + इन् → कामिन् ।
(ई) चक्रमस्य अस्ति सः = चक्र + इन् → चक्रिन् ।
(उ) रथः अस्य अस्ति सः = रथ + इन् → रथिन् ।
एवमेव शार्ङिन्, गुणिन्, फलिन्, अधिकारिन् - एते शब्दाः अपि सिद्ध्यन्ति । एतेषाम् सर्वेषाम् रूपाणि त्रिषु अपि लिङ्गेषु भवन्ति -
अ) पुंलिङ्गे अस्य रूपाणि 'शशिन्' शब्दवत् भवन्ति । यथा - दण्डी, दण्डिनौ, दण्डिनः ।
आ) स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन एते शब्दाः ङीप्-प्रत्ययं स्वीकुर्वन्ति, तथा च एतेषां रूपाणि 'नदी' शब्दवत् भवन्ति । यथा - दण्डिनी दण्डिन्यौ दण्डिन्यः ।
(इ) नपुंसकलिङ्गे एतेषां प्रथमाद्वितीययोः रूपाणि 'दण्डि दण्डिनी दण्डीनि' इति भवन्ति । तृतीयातः आरभ्य पुंलिङ्गवत् एव रूपाणि जायन्ते । सम्बोधनस्य प्रथमैकवचने <!सम्बुद्धौ नपुंसकानां नलोपो वा वाच्य:!> अनेन वार्त्तिकेन विकल्पेन नकारलोपं कृत्वा 'हे दण्डि' तथा 'हे दण्डिन्' इति रूपद्वयम् जायते ।
अस्मिन् प्रत्यये विद्यमानस्य ठकारस्य ठस्येकः 7.3.50 इत्यनेन इक्-आदेशः भवति । यथा -
अ) दण्डः अस्य अस्ति सः = दण्ड + ठन् → दण्ड + इक → दण्डिक । यस्येति च 6.4.148 इति अकारलोपं कृत्वा रूपं सिद्ध्यति ।
आ) छत्रः अस्य अस्ति सः छत्रिकः ।
(इ) कामः अस्य अस्ति सः कामिकः ।
एवमेव गुणिकः, फलिकः, अधिकारिकः - आदयः शब्दाः अपि सिद्ध्यन्ति । एतेषाम् रूपाणि पुंलिङ्गे बाल-शब्दवत्, स्त्रीलिङ्गे माला-शब्दवत् तथा नपुंसकलिङ्गे फल-शब्दवत् भवन्ति ।
विशेषः -
सर्वेभ्यः अदन्तशब्देभ्यः वर्तमानसूत्रेण विकल्पेन मतुँप्-प्रत्ययः अपि भवति । तथा च, प्रक्रियायाम् मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9 इत्यनेन यवादिगणं विहाय अन्येभ्यः शब्देभ्यः विहितस्य मतुँप्-प्रत्ययस्य मकारस्य वकारादेशः अपि भवति । यथा - दण्डः अस्य अस्ति सः दण्डवान्, बलमस्य अस्ति सः बलवान् - आदयः ।
अनेन सूत्रेण 'अस्य अस्ति' इत्यस्मिन् षष्ठ्यर्थे एव 'इनि' तथा 'ठन्' प्रत्ययौ पाठ्येते । 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे (= सप्तम्यर्थे) एतौ प्रत्ययौ न भवतः । यथा - दण्डाः सन्ति अस्याम् शालायाम्' इत्यत्र एतौ प्रत्ययौ न भवतः । औत्सर्गिकः मतुँप्-प्रत्ययः तु भवत्येव । यथा - दण्डवती शाला ।
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः 5.2.128 इत्यस्मात् आरभ्य बलादिभ्यो मतुबन्यतरस्याम् 5.2.136 इति यावद्भिः सूत्रैः केभ्यश्चन शब्देभ्यः वर्तमानसूत्रस्य अपवादरूपेण केवलम् 'इनि' प्रत्ययविधानम् क्रियते (इत्युक्ते, ठन् तथा मतुँप्-प्रत्यययोः निषेधः भवति )।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!एकाक्षरात् कृतो जातेः सप्तम्यां च न तौ स्मृतौ!> । इत्युक्ते, वर्तमानसूत्रेण पाठितौ इनि/ठन्-प्रत्ययौ एकाक्षरस्य अङ्गस्य विषये, कृदन्तस्य अङ्गस्य विषये, जातिवाचकस्य अङ्गस्य विषये तथा च सप्तम्यर्थे न भवन्ति । उदाहरणानि एतानि -
अ) एकाक्षरम् - यदि अङ्गे एकम् एव अक्षरम् (= प्रारम्भे कानिचन व्यञ्जनानि ; तदनन्तरम् एकः स्वरः) विद्यते, तर्हि तस्मात् अङ्गात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - स्वः अस्य अस्ति सः स्ववान् । खमस्य अस्ति सः खवान् ।
(आ) कृदन्तशब्दः - कृत्-प्रत्ययान्तम् यत् अङ्गम्, तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - कारकः अस्य अस्ति सः कारकवान् । लेखनमस्य अस्ति सः लेखनवान् ।
(इ) जातिवाचकः शब्दः - यदि अङ्गम् जातिवाचकमस्ति (indicates a species or a cast) तर्हि तस्मात् 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः । यथा - व्याघ्रः अस्य अस्ति सः व्याघ्रवान् । शूद्रः अस्य अस्ति सः शूद्रवान् ।
(ई) सप्तम्यर्थै - वर्तमानसूत्रेण उक्तौ 'इनि' तथा 'ठन्' प्रत्ययौ केवलम् 'अस्य अस्ति' अस्मिन्नेव अर्थे प्रयुज्येते, न हि 'अस्मिन् अस्ति' इत्यर्थे । यथा, 'दण्डाः सन्ति अस्यां शालायाम्' इत्यत्र 'इनि' तथा 'ठन्' प्रत्ययौ न भवतः ।
विशेषः - केषुचन स्थलेषु कृदन्तेभ्यः / जातिवाचकेभ्यः शब्देभ्यः अपि इनि-प्रत्ययः तथा ठन्-प्रत्ययः कृतः दृश्यते । यथा - कार्यमस्य अस्ति सः कार्यी । तण्डुलाः अस्य सन्ति सः तण्डुलिकः - आदयः । एतादृशानाम् प्रयोगानाम् समर्थनार्थम् काशिकाकारः सूत्रे 'इति' एतम् शब्दमनुवृत्तिरूपेण 'विवक्षा' इत्यस्मिन् अर्थे स्वीकरोति, येन एते शब्दाः अपि साधुत्वं प्राप्नुवन्ति । भाष्यकारः तु 'अनभिधानात् न भविष्यति' इति उक्त्वा 'अस्य वार्त्तिकस्य आवश्यकता एव नास्ति' इति निदर्शयति ।
index: 5.2.115 sutra: अत इनिठनौ
अत इनिठनौ - अत इनिठनौ । अदन्तान्मत्वर्थे इनि ठन् एतौ स्त इत्यर्थः । समुच्चयार्थकान्यतरस्याङ्ग्रहणानुवृत्तेर्मतुलपि भवति । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ॑ इति भाष्यम् । एकाक्षरात्-स्बवान्, कृतः-कारकवान्, जातेः-वृक्षकवान्, सप्तम्यां — दण्जा अस्यां शालायां सन्ति दण्डवती । इदं प्रायिकम् । तेन कार्यी कार्यिकः, तण्डुली तण्डुलिक इत्यादि सिद्धमिति भाष्ये स्पष्टम् ।
index: 5.2.115 sutra: अत इनिठनौ
अकारान्तादिति। स्वरूपग्रहणं तु न भवति, अच्छब्दान्तात्कुर्वत्, पचदित्येवमादेरिति रसादिभ्यःऽ पुनर्वचनात्। तद्ध्यनेन प्राप्तयोरिनिठनोर्बाधनार्थमित्युक्तम्। तपकरणं किमिति। व्रीहायादिषु मालादीनामाकारान्तानां पाठो नियमार्थो भविष्यतीति प्रश्नः। किमाकारान्तविषयो नियमः ? उत स्त्रीप्रत्ययान्तविषयः ? आहोस्विदाबन्तविषयः ? इति सन्देहसम्भवादघश्यं कर्तव्यं तपरकरणमित्युतरेऽभिप्रायः। एकाक्षरादिति। रसादिभ्यः पुनर्वचनमन्यनिवृत्यर्थमित्युक्तम्, तत्र च ठेकाचःऽ इति पठीतम्, तेनैतत्सिद्धम्। कार्यीति। कार्यशब्दात्कृदन्तात् प्रत्ययः। तन्दुलीति। जातेः ॥