5-2-49 नान्तात् असङ्ख्यादेः मट् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा सङ्ख्यायाः तस्य पूरणे डट्
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
'तस्य पूरणे' (इति) असङ्ख्यादेः नान्तात् सङ्ख्यायाः डटः मट्
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
यः नकारान्तसङ्ख्यावाची शब्दः सङ्ख्यादिः नास्ति, तस्मात् 'पूरणः' इत्यस्मिन् अर्थे विहितस्य 'डट्' प्रत्ययस्य 'मट्' आगमः भवति ।
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
डटिति वर्तते। नकारान्तात् सङ्ख्यावाचिनः प्रातिपदिकातसंख्यादेः परस्य डटो मडागमो भवति। नान्तातिति पञ्चमी इट आगमसम्बन्धे षष्ठीं प्रकल्पयति। पञ्चानां पूरणः पञ्चमः। सप्तमः। नान्तातिति किम्? विंशतेः पूरणः विंशः। असङ्ख्यादेः इति किम्? एकादशानां पूरणः एकादशः।
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
डटो मडागमः स्यात् । पञ्चानां पूरणः पञ्चमः । नान्तात्किम् । विंशः । असंख्यादेः किम् । एकादशः ॥
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
डटो मडागमः। पञ्चानां पूरणः पञ्चमः। नान्तात्किम्? विंशः ॥
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
तस्य पूरणे डट् 5.2.48 अनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'पूरणः' अस्मिन् अर्थे औत्सर्गिकरूपेण डट्-प्रत्ययः भवति । परन्तु यदि अत्र प्रकृतिवाचकः सङ्ख्यावाची शब्दः नकारान्तः अस्ति, तथा च तस्मिन् शब्दे पूर्वपदमन्यः सङ्ख्यावाची शब्दः नास्ति, तर्हि तस्मात् विहितस्य डट्-प्रत्ययस्य 'मट्' इति आगमः भवति ।
यथा -
= पञ्चन् + डट् [तस्य पूरणे डट् 5.2.48 इति डट्]
→ पञ्चन् + मट् + डट् [डट्-प्रत्ययस्य नान्तादसंख्यादेर्मट् 5.2.49 इति मट्-आगमः । आद्यन्तौ टकितौ 1.1.46 इति आद्यवयवः ।]
→ पञ्चन् + (म् + अ) [मट्-प्रत्यये परे टकारः इत्संज्ञकः अस्ति, मकारोत्तरः अकारः उच्चारणार्थः अस्ति । डट्-प्रत्यये परे डकारटकारौ इत्संज्ञकौ स्तः । एतेषाम् चतुर्ण्णामपि लोपः भवति ।]
→ पञ्च + म [स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन पञ्चन्-इत्यस्य पदसंज्ञा; नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः]
→ पञ्चम
तथैव -
सप्तानाम् पूरणः सप्तमः ।
अष्टानाम् पूरणः अष्टमः ।
नवानाम् पूरणः नवमः ।
दशानाम् पूरणः दशमः ।
'दशन्' शब्दात् अनन्तरम् ये केऽपि नकारान्ताः शब्दाः सन्ति (यथा - 'एकादशन्', 'द्वादन्' , 'त्रयोदशन्' आदयः) तेषु सर्वेषु पूर्वपदमपि सङ्ख्यावाची शब्दः अस्ति (यथा - 'एकादशन्' इत्यत्र 'एक' - आदयः) अतः एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - 'एकादशानां पूरणम्' इत्यत्र केवलम् डट्-प्रत्ययः एव भवति, तस्य 'मट्' आगमः न विधीयते । अतः अस्य सूत्रस्य प्रसक्तिः 'पञ्चन्', 'सप्तन्', 'अष्टन्', 'नवन्', 'दशन्' - एतेषाम् विषये एव भवति ।
स्मर्तव्यम् -
डट्-प्रत्यये टकारः इत्संज्ञकः अस्ति, अतः डट्-प्रत्ययान्तशब्दाः टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन स्त्रीत्वे विवक्षिते 'ङीप्' प्रत्ययं स्वीकुर्वन्ति । यथा - पञ्चमी तिथी (fifth day), सप्तमी परीक्षा (seventh exam), दशमी कक्षा (tenth class) - आदयः ।
'षष्' (six) इति सङ्ख्यावाची शब्दः नकारान्तः नास्ति, अतः अस्मात् विहितस्य डट्-प्रत्ययस्य 'मट्' आगमः न भवति; अपितु षट्कतिकतिपयचतुरां थुक् 5.2.51 इत्यनेन अङ्गस्य थुक्-आगमः भवति, येन 'षष्ठ' इति शब्दः सिद्ध्यति । अतः 'षण्णाम् पूरणम्' इत्यस्मिन् अर्थे 'षष्ठ' इत्येव शब्दः प्रयुज्यते, न हि 'षष्ठम' इति । One of the very common mistake done by beginners and experts alike is to use 'षष्ठम' to mean 'sixth', which is grammatically incorrect. The correct word for 'sixth' is षष्ठ, and not षष्ठम ।
'मट्' इत्यत्र इत्संज्ञकस्य टकारस्य प्रयोजनम् 'आद्यन्तौ टकितौ 1.1.46 इत्यनेन आद्यवयवविधानम्' - इति अस्ति ।
वस्तुतः अत्र प्रक्रियायाम् 'पञ्चन् + म् + अ' इति स्थिते टेः 6.4.143 इति टिलोपः विधीयते । परन्तु यदि अत्र टिलोपः क्रियते तर्हि 'अन्म्' इत्यस्य लोपः भवेत्, येन मट्-आगमस्य प्रयोजनमेव विनश्येत् । अतः 'मट्' इत्यस्य विधानसामर्थ्यात् एतादृशः टिलोपः अत्र न भवति । तथा च, मट्-आगमः अन्तरङ्गः अस्ति, टिलोपः बहिरङ्गः अस्ति, अतः अपि टिलोपस्य अपेक्षया मट्-प्रत्ययस्यैव कार्यम् भवति ।
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
नान्तादसंख्याऽऽदेर्मट् - नान्तासङ्ख्यादेर्मट् । डटो मडागमः स्यादिति । शेषपूरणमिदम् । डटि टकार इत् । अकार उच्चारणार्थः । पञ्चम इति । पञ्चन्शब्दाड्डटि तस्य भडागमे सति नलोपः । यद्यपिमटः प्रत्ययत्वेऽपि न रूपभेदः, तथापि स्वरविशेषार्थं मडागमाश्रयणमिति भाष्ये स्पष्टम् ।
index: 5.2.49 sutra: नान्तादसंख्यादेर्मट्
डटो मडागमो भवतीति। कथं पुनरयमागमः शक्यो विज्ञातुम्, नात्रागमी निर्दिष्टः, यदपि प्रकृतं तदपि प्रथमान्तम्, षष्ठीनिर्दिष्टेन चेहार्थः ? अत आह - नान्तादिति। पञ्चमीग्रहणं तावदनुवर्तते, न च तस्य विधानार्थानुवृत्तिः, पूर्वमेव विहितत्वात्। न च विशेषविहितेन मटा बाधप्रसङ्गे विधानार्था डटोऽनुवृत्तिः, एवं हि प्रकृतस्य समुच्चयार्थश्चकारः क्रियेत, मट् चेति; यथान्यत्र। ततोऽनुवृत्तिसमामर्थ्यात्षठीप्रकॢप्तावागमित्वमेव विज्ञायते। कः पुनर्मटः प्रत्ययत्वे आगमत्वे वा विशेषः, यावता तदेव रूपं स एव स्वरः? सत्यम्; डटि मटि च नास्ति विशेषः,'विंशत्यादिभ्यस्तमडन्यतरस्याम्' इत्ययं तु तमड।ल्दि प्रत्ययः स्यादाद्यौदातः स्याद्, आगमत्वेनागमानुदातत्वं भवति, न तु प्रत्ययस्वर इति विंशतितम इत्यस्यान्तोदातत्वं भवति। एकादश इति। नायं संख्यासमुदायः, किं तर्हि ? संख्यान्तरमेव। अत एवात्र डड्भवति; अन्यथा सोऽपि न स्यात्। न हि संख्यासमुदायः संख्याग्रहणेन गृह्यते, यथा जनपदसमुदायो जनपदग्रहणेन-काशिकोशलीयाः। अथाप्ययं संख्यासमुदायः; तथापि संख्याग्रहणेन तत्समुदायो गृह्यत इति ज्ञापनार्थमेव ठसंख्यादेःऽ इति वक्तव्यम्; तेन सर्वमेव संक्याकार्यमेकादशादीनामपि भवति ॥