5-2-128 द्वन्द्वोपतापगर्ह्यात् प्राणिस्थात् इनिः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
'तत् अस्य, अस्मिन् अस्तीति' (इति) प्राणिस्थात् अतः द्वन्द्व-उपताप-गर्ह्यात् इनिः
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः द्वन्द्वसमासेन निर्मितेभ्यः शब्देभ्यः, रोगवाचिभ्यः शब्देभ्यः तथा च निन्दावाचिभ्यः ह्रस्व-अकारान्तशब्देभ्यः प्रथमासमर्थेभ्यः 'प्राणिषु स्थितम्' अस्मिन् सन्दर्भे इनि-प्रत्ययः भवति ।
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
द्वन्द्वः समासः। उपतापो रोगः। गर्ह्रं निन्द्यम्। तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्यः इनिः प्रत्ययो भवति मत्वर्थे। द्वन्द्वात् तावत् कटकवलयिनी। शङ्खनूपुरिणी। उपतापात् कुष्ठी। किलासी। गर्ह्रात् ककुदावर्ती। काकतालुकी। प्राणिस्थातिति किम्? पुष्पफलवान् वृक्षः। प्राण्यङ्गान्नेष्यते, पाणिपादवती। अतः इति अनुवर्तते। तेन इह नि भवति, चित्रललाटिकावती। सिद्धे प्रत्यये पुनर्वचनं ठनादिबाधनार्थम्।
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
द्वन्द्वः । कटकवलयिनी । शङ्खनूपुरिणी । उपतापोरोगः । कुष्ठी । किलासी । गर्ह्यं निन्द्यम् । ककुदावर्ती । काकतालुकी । प्राणिस्थात्किम् । पुष्पफलवान्घटः । प्राण्यङ्गान्न ॥ पाणिपादवती । अत इत्येव । चित्रकललाटिकावती । सिद्धे प्रत्यये पुनर्वचनं ठनादिबधनार्थम् ॥
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः तदस्यास्त्यस्मिन्निति मतुँप् 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अदन्तशब्देभ्यः तु अत इनिठनौ 5.2.115 इत्यनेन 'इनि' तथा 'ठन्' एतौ द्वौ प्रत्ययौ अपि एतयोः अर्थे भवितुमर्हतः । परन्तु केभ्यश्चन अदन्तशब्देभ्यः केवलम् इनि-प्रत्ययः एव भवितुमर्हति, 'मतुँप्' उत 'ठन्' एतौ प्रत्ययौ न भवतः । एतादृशानाम् शब्दानाम् निर्देशः अस्मिन् सूत्रे कृतः अस्ति । क्रमेण पश्यामः -
अ) कटकम् (bracelet) च वलयम् (bangle) च कटकवलये । कटकवलये स्तः अस्याः सा कटकवलयिनी स्त्री । A lady who own / wears bracelet and bangles इत्याशयः । अत्र 'कटकवलय' इति द्वन्द्वसमासेन निर्मितम् प्रातिपदिकम्, अस्य च प्रयोगः 'प्राणिषु विद्यते' अस्मिन् अर्थे अत्र कृतः अस्ति, अतः अस्मात् शब्दात् वर्तमानसूत्रेण 'इनि' प्रत्ययं कृत्वा अग्रे स्त्रीत्वे विवक्षिते ऋन्नेभ्यो ङीप् 4.1.5 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'कटकवलयिनी' इति प्रातिपदिकम् सिद्ध्यति ।
आ) शङ्खश्च नूपुरश्च शङ्खनूपुरौ । शङ्खनूपुरौ स्तः अस्याः सा शङ्खनूपुरिणी स्त्री । अत्रापि 'शङ्खनूपुर' अस्मात् द्वन्द्वसमासेन निर्मितात् प्रातिपदिकात् वर्तमानसूत्रेण 'इनि' प्रत्ययः क्रियते ।
विशेषः - यदि द्वन्दसमासेन निर्मितं प्रातिपदिकम् 'प्राणिषु स्थितम्' अस्मिन् अर्थे न प्रयुज्यते, तर्हि अस्य सूत्रस्य प्रयोगः न भवति । यथा - पुष्पाणि च फलानि च पुष्पफलानि, तानि सन्ति यस्मिन् सः पुष्पफलवान् वृक्षः । अत्र 'वृक्ष' इति प्राणिवाचकः शब्दः नास्ति, अतः 'पुष्पफल' शब्दात् वर्तमानसूत्रस्य प्रयोगः न भवति । अतः औत्सर्गिकरूपेण 'मतुँप्' प्रत्यय कृत्वा रूपं सिद्ध्यति । (अत्र अत इनिठनौ 5.2.115 इत्यस्य प्रसक्तिरेव नास्ति यतः अत इनिठनौ 5.2.115 इत्यनेन केवलम् 'अस्य अस्ति' अस्मिन् अर्थे प्रत्ययः विधीयते, न हि 'अस्मिन् अस्ति' इत्यस्मिन् अर्थे)।
रोगवाचिनः ये शब्दाः, तेभ्यः 'प्राणिस्थम्' इत्यस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा - कुष्ठम् (leprosy) अस्ति अस्य सः कुष्ठी । किलासः (leprosy) अस्ति अस्मिन् सः किलासी । उभयत्र अत इनिठनौ 5.2.115 इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते ।
निन्दावाचिनः (= दोषवाचिनः) ये शब्दाः, तेभ्यः 'प्राणिस्थम्' अस्मिन् अर्थे इनि-प्रत्ययः भवति । यथा, ककुदावर्त (hump) विद्यते यस्मिन् सः ककुदावर्ती । अत्र 'ककुदावर्त' शब्दः शरीरस्य दोषम् दर्शयितुम् प्रयुज्यते, अतः अस्मात् वर्तमानसूत्रेण 'इनि' प्रत्ययः भवति । एवमेव, 'काकतालुकः विद्यते अस्य सः काकतालुकी (one whose voice is like a crow. Sings / speaks very badly इत्याशयः) । उभयत्र अत इनिठनौ 5.2.115 इत्यनेन ठन् तथा मतुँप् प्रत्यययोः प्राप्तयोः वर्तमानसूत्रेण तौ निषिध्येते ।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!प्राण्यङ्गान्नेष्यते!> । इत्युक्ते, प्राणिनामङ्गवाचिनः ये शब्दाः, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पाणिश्च पादश्च पाणिपादम् , तत् अस्ति यस्मिन् सः' इत्यत्र वर्तमानसूत्रेण 'इनि'प्रत्ययः न भवति । औत्सर्गिकम् मतुँप्-प्रत्ययं कृत्वा 'पाणिपादवान्' इत्येव रूपमत्र जायते ।
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः - द्वन्द्वोपताप । द्वन्द्वसमासादुपतापवाचकाद्गह्र्रवाचकाच्च प्राणिस्थविषयेभ्यो मत्वर्थे इनि स्यादित्यर्थः । द्वन्द्वेति उदाहरण सूचनम् । कटकवलयिनीति । कटकवलययोः कञ्चिदाकृतिभेदं परिकल्प्य द्वन्द्व उपपाद्यः । उपताप इत्यस्य विवरणं — रोग इति । किलासः कुष्ठभेदः । गह्र्रमित्यस्य विवरणं — निन्द्यमिति । ककुदावर्तीति । ककुदं ग्रीवाया अधस्तात्पृष्ठभागः । तत्र आवर्तः ककुदावर्तः, सोऽस्यास्तीति विग्रहः । काकतालुकिनीति । काकस्येव तालुके काकतालुके, ते अस्याः स्त इति विग्रहः । प्राण्यङ्गान्नेति । व्याख्यानमेवात्र शरणम्, एवंविधवार्तिकस्य भा,ये अदर्शनात् । अत इत्येवेति । समासन्त इति सूत्रभाष्यरीत्या मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । चित्रकललाटिकावतीति । चित्रकं च ललाटिका चेति द्वन्द्वः । अदन्तत्वाऽभावादिनिर्नेति भावः । ननु 'अत इनिठनौ' इत्यतोऽनुवृत्त्यैव सिद्धे पुनरिह इनिग्रहणं किमर्थमित्यत आह — सिद्धे प्रत्यये इति । ठनादिति । आदिना मतुपः सग्रहः ।
index: 5.2.128 sutra: द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः
तद्विषयेभ्य इति। तच्छब्देनोपतापो गर्ह्यं च प्रत्यवमृश्यते, न द्वन्द्वः; तस्यैव तद्विषयत्वासम्भवात्। प्राणिस्थार्थवाचिभ्य इति। इदं तु सर्वेषां ग्रहणम्। चित्रललाटिकावतीति। नियतद्रव्यविवक्षायां'जातिरप्राणिनाम्' इत्येकवद्भावाभावाट्टापः श्रवणम्। सिद्धे प्रत्यय इति। ठत इनिठनौऽ इत्यनेन। ठनादिबाधनार्थमिति। आदिशब्देन मतुपो गुहणम् ॥