आत्मन्विश्वजनभोगोत्तरपदात् खः

5-1-9 आत्मन्विश्वजनभोगोत्तरपदात् खः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा छः तस्मै हितम्

Sampurna sutra

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


'तस्मै हितम्' (इति) आत्मन्-विश्वजन-भोगोत्तरपदात् खः

Neelesh Sanskrit Brief

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


'हितम्' अस्मिन् अर्थे चतुर्थीसमर्थात् आत्मन्-शब्दात्, विश्वजन-शब्दात् तथा यस्य उत्तरपदं 'भोग' इति अस्ति तस्मात् शब्दात् ख-प्रत्ययः भवति ।

Kashika

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


आत्मन् विश्वजन इत्येताभ्यां भोगोत्तरपदाच् च प्रातिपदिकात् खः प्रत्ययो भवति तस्मै हितम् इत्येतस्मिन् विषये। छस्य अपवादः। आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्। तेन उत्तरपदग्रहणम् भोगशब्देन एव सम्बध्यते, न तु प्रत्येकम्। आत्मने हितमात्मनीनम्। आत्माध्वानौ खे 6.4.169 इति प्रकृतिभावः। विश्वजनेभ्यो हितम् विश्वजनीनम्। कर्मधारयादेव इष्यते। षष्ठीसमासाद् बहुव्रीहेश्च छ एव भवति। विश्वजनाय हितम् विश्वजनीयम्। पञ्चजनादुपसङ्ख्यानम्। पञ्चजनाच् च खः। अत्र अपि कर्मधारयादिष्यते। पञ्चजनीनम्। अन्यत्र पञ्चजनीयम्। सर्वजानाट् ठञ् खश्च। सार्वजनिकम्, सर्वजनीनम्। अत्र अपि कर्मधारयादेव। सर्वजनीयमन्यत्र। महाजनान्नित्यं ठञ् वक्तव्यः। महाजनाय हितम् माहाजनिकम्। तत्पुरुषादेव। बहुव्रीहेस् तु छ एव भवति। महाजनीयम्। भोगोत्तरपदात् खल्वपि मातृभोगीणः। पितृभोगीणः। भोगशब्दः शरीरवाची। केवलेभ्यो मात्रादिभ्यः छ एव भवति। मात्रीयम्। पितिरियम्। राजाचार्याभ्यां तु नित्यम्। भोगोत्तरपदाभ्यम् एव खः प्रत्ययः इष्यते, न केवलाभ्याम्। राजभोगीनः। आचार्यादणत्वं च। आचार्यभोगीनः। केवलाभ्यां वाक्यम् एव भवति, राज्ञे हितम्, आचार्याय हितम् इति।

Siddhanta Kaumudi

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


Neelesh Sanskrit Detailed

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


यस्मिन् शब्दे 'भोग' इति उत्तरपदं विद्यते, तस्मात् शब्दात्, आत्मन्-शब्दात् तथा च विश्वजन-शब्दात् चतुर्थीसमर्थात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति । क्रमेण पश्यामः -

  1. आत्मने हितम्

= आत्मन् + ख

→ आत्मन् + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन्-आदेशः]

→ आत्मनीन [नस्तद्धिते 6.4.144 इति टिलोपे प्राप्ते आत्माध्वानौ खे 6.4.168 इति प्रकृतिभावः ।]

'आत्मन्' शब्दस्य विषये काशिकाकारः वदति - 'आत्मन्निति नलोपो न कृतः प्रकृतिपरिमाणज्ञापनार्थम्' । इत्युक्ते, अस्मिन् सूत्रे 'आत्मन् + विश्वजन' इत्यत्र 'आत्मन्' इत्यस्य नलोपः प्रातिपदिकान्तस्य 8.2.7 इत्यनेन नकारलोपः न कृतः अस्ति, एतत् अस्य ज्ञापकम् यत् 'उत्तरपद' अयम् शब्दः केवलम् 'भोग' इत्यनेन सह अन्वेति, न हि 'आत्मन्' उत 'विश्वजन' इत्येताभ्याम् सह ।

  1. 'विश्वजन' इति समस्तपदम् भिन्नैः समासैः भवितुमर्हति -

(अ) कर्मधारयः = विश्वम् च सः जनः ।

(आ) बहुव्रीहिः = विश्वम् यस्य जनः सः ।

(इ) षष्ठीतत्पुरुषः = विश्वस्य जनः ।

एतेभ्यः केवलं कर्मधारयसमासस्य विषये एव अनेन सूत्रेण ख-प्रत्ययविधानम् भवति । अन्येषां विषये तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते -

विश्वम् च सः जनः विश्वजनः, तेभ्यो हितम्

= विश्वजन + ख

→ विश्वजन + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईन्-आदेशः]

→ विश्वजन् + ईन [यस्येति च 6.4.148 इति अकारलोपः]

→ विश्वजनीन

विश्वस्य जनः विश्वजनः, तेभ्यो हितम्

= विश्वजन + छ

→ विश्वजन + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ईय्-आदेशः]

→ विश्वजन् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ विश्वजनीय ।

  1. अस्मिन् सूत्रे प्रयुक्तः भोग-शब्दः 'शरीरम्' अस्मिन् अर्थे प्रयुक्तः अस्ति । अयम् शब्दः यस्य उत्तरपदे विद्यते , तस्मात् शब्दात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति ।

मातृभोगाय इदम् मातृभोगीणम् । मातुः शरीरार्थम् हितकारकम् इत्यर्थः । तथैव - पितृभोगीणम्, स्वसृभोगीणम्, भ्रातृभोगीणम् - आदयः शब्दाः अपि सिद्ध्यन्ति ।

अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि -

  1. <!पञ्चजनात् उपसङ्ख्यानम्!> - कर्मधारय-समासेन निर्मितः यः 'पञ्चजन' शब्दः (= पञ्च च ते जनाः) तस्मात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति । पञ्चजनेभ्यो हितम् पञ्चजनीयम् । अन्येषां समासानां विषये (यथा - पञ्चानाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । पञ्चजनाय हितम् पञ्चजनीयम् ।

  2. <!सर्वजनात् ठञ् खश्च!> - कर्मधारय-समासेन निर्मितः यः 'सर्वजन' शब्दः (= सर्वे च ते जनाः) , तस्मात् 'हितम्' अस्मिन् अर्थे ठञ् तथा ख-प्रत्ययौ भवतः । सर्वजनेभ्यो हितम् सार्वजनिकम् सर्वजनीनम् वा । अन्येषां समासानां विषये (यथा - सर्वेषाम् जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । सर्वजनस्य हितम् सर्वजनीयम् ।

  3. <!महाजनात् नित्यम् ठञ् वक्तव्यः!> - तत्पुरुष-समासेन निर्मितः यः 'महाजन'शब्दः (= महताम् जनः) तस्मात् 'हितम्' अस्मिन् अर्थे ठञ्-प्रत्ययः भवति । महाजनाय हितम् महाजनिकम् । अन्येषां समासानां विषये (यथा - महान् अस्य जनः) तु औत्सर्गिकः छ-प्रत्ययः एव विधीयते । महाजनाय हितम् महाजनीयम् ।

  4. <!राजाचार्याभ्यां तु नित्यम् ; आचार्यात् अणत्वं च !> - 'राजभोग' तथा 'आचार्यभोग' अस्मात् शब्दात् 'हितम्' अस्मिन् अर्थे ख-प्रत्ययः भवति, तथा च 'आचार्य'शब्दस्य प्रक्रियायाम् णत्वं न भवति । यथा - राजभोगाय हितम् राजभोगीनम्, आचार्यभोगाय इदमाचार्यभोगीनम् (अत्र वस्तुतः अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2 इत्यनेन णत्वस्य प्रसक्तिः विद्यते, परन्तु वार्तिकेन णत्वनिषेधः भवति) । अस्मिन् वार्त्तिके 'नित्यम्' इति स्वीक्रियते, तस्य प्रयोजनम् 'केवल राज-शब्दात् आचार्य-शब्दात् वा 'हितम्' अस्मिन् अर्थे कोऽपि प्रत्ययः मा भूत्' - इति । यथा, 'राज्ञे हितम्' तथा 'आचार्याय हितम्' इत्यत्र औत्सर्गिकः छ-प्रत्ययः अपि न भवति ।

Balamanorama

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


आत्मन्विश्वजनभोगोत्तरपदात् खः - आत्मन्विआजन । अत्मजन्, विआजन, भोगोत्तरपद-एभ्यो हितमित्यर्थे खः स्यादित्यर्थः ।आत्मनीन॑मित्युदाहरणं वक्ष्यति ।

Padamanjari

Up

index: 5.1.9 sutra: आत्मन्विश्वजनभोगोत्तरपदात् खः


इहोतरपदग्रहणं व्याप्तिन्यायेन सर्वैर्वा सम्बध्येत, प्रत्यासतिन्यायेन भोगशब्देनैव वा ? तत्राद्यं पक्षं निराकरोति - आत्मन्निति नलोपो न कृत इति। विवक्षितां प्रकृति कार्त्स्न्येन निर्द्दिशेयमिति नलोपो न कृतः, प्रत्येकं सम्बन्धे चोतरपदग्रहणस्य नैतावती प्रकृतिः स्याद्, अतो नलोपाकरणेन प्रत्येकं सम्बन्धे निवारिते भोगशब्देनैव सम्बध्यते इत्यर्थः। कर्मधारयादिष्यत इति। व्याश्यानमत्र शरणम्। षष्ठीसमासादिति। विश्वस्य जनो विश्वजनःउसर्वसाधारणो वेस्यादिः। बहुव्रीहेश्वेति। विश्वो जनोऽस्येति, स एव वेश्यादिरन्यपदार्थः। पञ्चजनादिति। रथकारपञ्चमाश्चत्वारो वर्णाःउ पञ्चजनाः।'दिक्संख्ये संज्ञायाम्' इति समासः। पञ्चजनीयमन्यदिति। षष्ठीसमासाद् बहुव्रीहेश्च च्छ एव भवतीत्यर्थः। यदा च प्रकरणादिवशाद्विशिष्टसंख्येयवृत्तित्वावसायः संख्या शब्दानां तदा सापेक्षत्वाभावादविरुद्धः समासः, जनादिनैव साक्षात्सम्बन्धाद्; अन्यथा तु संख्येयस्यैव जनापेक्षया व्यतिरेकः, तद्द्वारेण तु संख्यागुणस्येति साक्षात्सम्बन्धाभावाद् दुर्लभः षष्ठीसमासः। सर्वजनादिति।'पूर्वकालैकसर्व' इति कर्मधारयः। महाजनान्नित्यमिति। नित्यग्रहणं सर्वजनादुक्तो खो मा भूदिति। तत्पुरुषादेविति। अत्र'कर्मधारयादेव' इति नोक्तम्, त्वनिर्देशेनैव षष्ठीसमासव्यावृत्तिसिद्धेः। इह पितृभोगीणादिशब्दैः पित्रादिहितस्यार्थस्याभिधानमिष्यते, पित्रादिभोगहितस्य तु प्राप्नोति। भोगशब्दश्चायमस्त्येव द्रव्यपदार्थकः, तद्यथा-भोगवानयं देश उच्यते, यस्मिन् गावः सस्यानि च वर्द्दन्ते, भुज्यत इति भोगः; अस्ति च क्रियापदार्थः, तद्यथा-भोगवानयं ब्राह्मण उच्यते यः सम्यक् स्नानादिकाः क्रिया अनुभवति; अस्ति च शरीरवाची, अहिरिव भोगैः पर्येति बाहुमिति दर्शनात्, अत्र समुदाये प्रवृतस्य भोगशब्दस्यैकदेशेषु फणेषु प्रयोगः, न चाहेरेव शरीरं भोगः, अपि तु सर्वं शरीरम्; अनन्तत्वात्प्रयोगविषयस्यावधारणस्य कर्तुमशक्यत्वात्। निघष्टुअषु तु प्रयोगबाहुल्यादहिशरीरे प्रयोगः। सर्वेष्वपि चार्थेषु विवक्षिताभिधानं न प्राप्नोति। तस्मान्नायं बोगोतरपदात्खो विधेयः, पित्रादिभ्य एव तु भोगीनच्प्रत्ययो विधेयः - पित्रे हितः पितृभोगीण इति। यद्येवम्, वावचनं कर्तव्यम्, मात्रीयं पित्रीयमिति यथा स्याद्; अन्यथा भोगीनचा बाधितत्वाच्छाए न स्यात्। इह च ग्रामणिभोगीनः सेनानिभोगीन इति ठिको ह्रस्वोऽङ्यो गालवस्यऽ इत्युतरपदनिबन्धनं ह्रस्वत्वं न स्यात्, इह चाब्बोगीन इति ठपो भिऽ इति भकारादौ ग्रत्यये विधीयमानं तत्वं प्राप्नोति, बोगोतरपदातु खविधाने नैते दोषाः। अर्थविरोधस्तु भवति, तं परिहरति - भोगशब्दः शरीरवाचीति। तत्र शरीरशरीरिणोरभेदाद्य एवार्थो मात्रे हित इति, स एव मातृभोगाय हित इत्यपि विग्रहे भवतीति भावः। एवं भोगोतरपदात्खविदानेऽप्यर्थविरोधं परिहृत्य तत्रैव गुणमाह - केवलेभ्यो मात्रादिभ्यश्च्छ एव भवतीति। एवकारो भवतीत्यस्यान्तरं द्रष्टव्यः। भोगीनच्प्रत्ययविधाने तु छाए न स्यादेव - इत्येवशब्दस्यार्थः। राजाचार्याभ्यामिति। राजाचार्याभ्यां हितार्थे यदि प्रत्ययो भवति नित्यम्, भोगोतरपदाभ्यामेव स च ख एवेत्यर्थः। न केवलाभ्यामिति। अत्र'प्रत्यय इष्यते' इत्येतावदपेक्ष्यते, न तु'खप्रत्यय इष्यते' इति; प्राप्त्यभावात्। अत एव केचित्'खः प्रत्यय इष्यते' इति व्यस्तं पठन्ति। आचार्यादणत्वं चेति। भोगोतरपदादिति गम्यते, इदानीमेव ह्युक्तम् - राजाचार्याभ्यां नित्यं भोगोतरपदाभ्यामेवेति ॥ सर्वपुरुषाभ्यां णढञौ ॥