5-1-61 सप्तनः खञ् छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्य परिमाणम् वर्गे
index: 5.1.61 sutra: सप्तनोऽञ् छन्दसि
'तत् अस्य परिमाणम्' (इति) वर्गे सप्तनः छन्दसि अञ्
index: 5.1.61 sutra: सप्तनोऽञ् छन्दसि
'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'सप्तन्' शब्दात् वेदेषु अञ्-प्रत्ययः कृतः दृश्यते ।
index: 5.1.61 sutra: सप्तनोऽञ् छन्दसि
वर्गे इत्येव, तदस्य परिमानम् इति च। सप्तन् शब्दाच् छन्दसि विषयेऽञ् प्रत्ययो भवति वर्गेऽभिधेये। सप्त साप्तानि असृजत्।
index: 5.1.61 sutra: सप्तनोऽञ् छन्दसि
तदस्य परिमाणम् - <{SK1723}> इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥<! शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः !> (वार्तिकम्) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ।<!विंशतेश्चेति वाच्यम् !> (वार्तिकम्) ॥ विंशिनोऽङ्गिरसः ।<!युष्मदस्मदोः सादृश्ये वतुब्वाच्यः !> (वार्तिकम्) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावाँ अन्यः (न त्वावाँ॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥
index: 5.1.61 sutra: सप्तनोऽञ् छन्दसि
'सप्त अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे वेदेषु सप्त-शब्दात् अञ्-प्रत्ययः कृतः दृश्यते -
सप्त अस्य वर्गस्य परिमाणम्
= सप्त + अञ्
→ साप्त [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
यथा - ऋग्वेदे 1.20.7 इत्यत्र 'ते नो॒ रत्ना॑नि धत्तन॒ त्रिरा साप्ता॑नि सुन्व॒ते' अयम् प्रयोगः दृश्यते । अत्र 'साप्तानि' इत्युक्ते 'सप्त येषां परिमाणम्, तानि वर्गाणि' इति अर्थः ।
अस्य सूत्रस्य विषये कौमुदीकारः अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि पाठयति । तानि एतानि -
उदाहरणम्
अ) पञ्चदशन् + डिनि → पञ्चदशिन् । यथा - 'आरण्यास्तेषां दश पञ्चदशिन एकादश दशिनः' इति मानवश्रौत्रसूत्रे उल्लेखः अस्ति ।
आ) त्रिंशत् + डिनि → त्रिंशिन् ।
वस्तुतः एतत् वार्त्तिकम् भाष्यकारेण प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यत्र पाठ्यते ।
एतत् वार्त्तिकम् अपि भाष्यकारः प्रमाणे द्वयसज्दघ्नञ्मात्रचः 5.2.37 इत्यत्र पाठयति ।
अ) युष्मत् + वतुँप्
→ युष्मत् + वत् [इत्संज्ञालोपः]
-> त्वत् + वत् [प्रत्ययोत्तरपदयोश्च 7.2.98 इत्यनेन 'युष्म' इत्यस्य 'त्व' आदेशः भवति ।]
→ त्वावत् [आ सर्वनाम्नः 6.3.91 इति आकारादेशः । अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ]
यथा - ऋग्वेदे 6.30.4 - 'स॒त्यमित्तन्न त्वावाँ॑ अ॒न्यो अ॒स्तीन्द्र॑' ।
आ) अस्मत् + वतुँप्
→ अस्मत् + वत् [इत्संज्ञालोपः]
→ मत् + वत् [प्रत्ययोत्तरपदयोश्च 7.2.98 इत्यनेन 'अस्म' इत्यस्य 'म' आदेशः भवति ।]
→ मावत् [आ सर्वनाम्नः 6.3.91 इति आकारादेशः । अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः ]
यथा - ऋग्वेदे 1.17.2 - गन्ता॑रा॒ हि स्थोऽ॑वसे॒ हवं॒ विप्र॑स्य॒ माव॑तः ।
एतत् वार्त्तिकम् भाष्यकारः काशिकाकारः च यद्तदेतेभ्यः परिमाणे वतुप् 5.2.39 इत्यत्र पाठयति ।