5-1-60 पञ्चद्दशतौ वर्गे वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् तत् अस्य परिमाणम्
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
'तत् अस्य परिमाणम्' (इति) पञ्चत्-दशतौ वर्गे वा
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
'अस्य वर्गस्य परिमाणम्' अस्मिन् अर्थे 'पञ्चत्' तथा 'दशत्' शब्दौ विकल्पेन निपात्येते ।
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
पञ्चत् दशतित्येतौ निपात्येते तदस्य अप्रिमाणम् इत्यस्मिन् विषये वर्गेऽभिधेये। सङ्ख्यायाः इति कनि प्राप्ते डतिर्निपात्यते। वावचनात् पक्षे सोऽपि भवति। पञ्च परिमाणस्य पञ्चद् वर्गः। दशद्वर्गः। पञ्चको वर्गः। दशको वर्गः।
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
पञ्च परिमाणमस्य पञ्चद्वर्गः । दशत् । पक्षे पञ्चकः । दशकः ॥
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
'पञ्च परिमाणमस्य वर्गस्य' अस्मिन् अर्थे वर्तमानसूत्रेण 'पञ्चत्' इति शब्दः निपात्यते । तथैव, 'दश परिमाणमस्य वर्गस्य' अस्मिन् अर्थे 'दशत्' अयम् शब्दः अपि निपात्यते ।
पञ्च परिमाणमस्य वर्गस्य / पञ्चानां समूहः
= पञ्च + डति [निपातनात् डति-प्रत्ययः । प्रत्ययस्थः इकारः उच्चारणार्थः]
→ पञ्च् + अत् [टेः 6.4.143 इति टिलोपः]
→ पञ्चत्
तथैव, दश परिमाणमस्य वर्गस्य / दशानां समूहः
= दश + डति [निपातनात् डति-प्रत्ययः । प्रत्ययस्थः इकारः उच्चारणार्थः]
→ दश् + अत् [टेः 6.4.143 इति टिलोपः]
→ दशत्
स्मर्तव्यम् - अस्मिन् सूत्रे 'वा' इति उच्यते, अतः पक्षे 'पञ्च' शब्दात् तथा 'दश' शब्दात् सङ्ख्याया अतिशदन्तायाः कन् 5.1.22 इत्यनेन कन्-प्रत्ययः अपि एताभ्याम् शब्दाभ्याम् विधीयते । अतः 'पञ्च परिमाणमस्य सः पञ्चकः' तथा 'दश परिमाणमस्य सः दशकः' इति शब्दौ अपि सिद्ध्यतः ।
ज्ञातव्यम् - अस्मिन् सूत्रे 'वर्ग' इति शब्दः प्रयुज्यते । वस्तुतः द्वौ सूत्रौ पूर्वम् संख्यायाः संज्ञासंघसूत्राध्ययनेषु 5.1.58 इत्यत्र विद्यमानः 'सङ्घ' शब्दः अत्र अनुवृत्या स्वीक्रियते चेत् 'वर्ग' ग्रहणस्य आवश्यकता एव नास्तीति भासते । अस्य उत्तरार्थम् न्यासकारः वदति - 'सङ्घशब्दो हि प्राणिसमुदाये रूढः। वर्गशब्दस्तु समूहमात्रे इति वर्गग्रहणं कर्तव्यः' । इत्युक्ते, 'सङ्घ' शब्दः केवल् प्राणिनाम् समूहार्थम् प्रयुज्यते, अन्येषाम् समूहार्थम् न । The word सङ्घ commonly represents only a group of animals. । अत्र निपातितौ 'पञ्चत्' तथा 'दशत्' शब्दौ साधारणवर्गानाम् निर्देशार्थमपि प्रयुज्यते, न हि केवलम् प्राणिनाम् निर्देशार्थम् । अतएव अत्र 'वर्ग' शब्दस्य विशिष्टरूपेण ग्रहणम् कृतमस्ति ।
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
पञ्चद्दशतौ वर्गे वा - पञ्चद्दशतौ । पञ्च दश वा परिमाणमस्य वर्गस्येत्यर्थे एतौ निपात्येते इत्यर्थः । पञ्चद्वर्ग इति । पञ्च परिमाणमस्येत्यर्थे पञ्चन्शब्दाड्डतिप्रत्ययः । तत्र इकार उच्चारणार्थः ।टे॑रिति टिलोपः । दशदिति । दश परिमाणमस्य वर्गस्येति विग्रहः । डतिः । डित्त्वाट्टिलोपः । एतदर्थमेव डित्त्वम् । पक्षे इति । डत्यभावपक्षे 'संख्यायाः' इति कन्नित्यर्थः ।
index: 5.1.60 sutra: पञ्चद्दशतौ वर्गे वा
सङ्घग्रहणे प्रकृते वर्गग्रहणं सूत्राध्ययनयोरनुवृत्तिर्मा भूदिति, अप्राण्यर्थं च; सङ्घशब्दस्य प्राणिविषयत्वात् ॥