हृद्भगसिन्ध्वन्ते पूर्वपदस्य च

7-3-19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च वृद्धिः अचः ञ्णिति तद्धितेषु आदेः उत्तरपदस्य

Kashika

Up

index: 7.3.19 sutra: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च


हृद् भग सिन्धु इत्येवमन्तोऽङ्गे पूर्वपदस्य उत्तरपदस्य च अचामादेरचो वृद्धिर्भवति तद्धिते ञिति, णीति, किति च परतः। सुहृदयस्य इदम् सौहार्दम्। सुहृदयस्य भावः सौहार्द्यम्। सुभगस्य भावः सौभाग्यम्। दौर्भाग्यम्। सुभगायाः अपत्यम् सौभागिनेयः। दौर्भागिनेयः। कल्याण्यादिषु सुभगदुर्भगेति पठ्यते। सुभग मन्त्रे इत्युद्गात्रादिषु पठ्यते। तत्र उत्तरपदवृद्धिर्न इष्यते। महते सौभगाय। छन्दसि सर्वविधीना विकल्पितत्वात्। सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः, सक्तुसिन्धुषु भवः साक्तुसैन्धवः। पानसैन्धवः। सिन्धुशब्दः कच्छादिषु पठ्यते, तेन तदन्तविधिरिष्यते इति अण्प्रत्ययः।

Siddhanta Kaumudi

Up

index: 7.3.19 sutra: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च


हृदाद्यन्ते पूर्वोत्तरपदयोरचामादेरचो वृद्धिर्ञिति णिति किति च । सुहृदोपत्यं सौहार्दः । सुभगाया अपत्यं सौभागिनेयः । सक्तुप्रधानाः सिन्धवः सक्तुसिन्धवः । तेषु भवः साक्तुसैन्धवः ॥

Balamanorama

Up

index: 7.3.19 sutra: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च


हृद्भगसिन्ध्वन्ते पूर्वपदस्य च - ह्मद्भग । ह्मदाद्यन्त इति । ह्मत्, भग, सिन्धु-एतदन्तेषु समासेष्वित्यर्थः । चकारादुत्तरपदस्येत्यनुकृष्यते । तदाह — पूर्वोत्तरपदयोरिति । सौहार्द इति । अणि उभयपदादिवृद्धिः । ऋकारस्य तु आकारो रपरः । सौभागिनेय इति । कल्याण्यादित्वाड्ढकि इनङि उबयपदादिवृद्धिरिति भावः । एतत्प्रसह्गादेव इदं सूत्रमत्रोपन्यस्तम् । 'महते सौभगाय' इत्यत्र तु उद्गात्रादित्वाद्भावे अञ् । उत्तरपदादिवृद्ध्यभावश्छान्दसः । सिन्धव इति । अआआ इत्यर्थः ।

Padamanjari

Up

index: 7.3.19 sutra: हृद्भगसिन्ध्वन्ते पूर्वपदस्य च


सुहृद इति ।'सुहृद्दुर्ह्ड्दौ मित्रामित्रयोः' इति निपातितः सुहृच्छब्दः । यदा तु सुहृदयस्येदमिति पाठः, तदा'हृदयस्य हृल्लेख' इत्यादिना हृद्भावः । सौहार्द्यमिति ।'वा शोकष्यञ्रोगेषु' इति हृद्भावः । सिन्धवो जनपदः, नदीवचनस्यापि ग्रहणम्, तथा समुद्रवचनस्यापि ॥