हृदयस्य हृल्लेखयदण्लासेषु

6-3-50 हृदयस्य हृत् लेखयदण्लासेषु उत्तरपदे

Kashika

Up

index: 6.3.50 sutra: हृदयस्य हृल्लेखयदण्लासेषु


हृदयस्य हृतित्ययमादेशो भवति लेख यतण् लास इत्येतेषु परतः। हृदयं लिखतीति हृल्लेखः। यत् हृदयस्य प्रियम् हृद्यम्। अण् हृदयस्य इदं हार्दम्। लास हृदयस्य लासः हृल्लासः। लेख इति अणन्तस्य ग्रहणम् इष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य।

Siddhanta Kaumudi

Up

index: 6.3.50 sutra: हृदयस्य हृल्लेखयदण्लासेषु


हृदयं लिखतीति हृल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । ह्रल्लासः । लेखेत्यणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव ज्ञापकम् [(परिभाषा - ) उत्तरपदाधिकारे तदन्तविधिर्नास्ति] इति ॥

Balamanorama

Up

index: 6.3.50 sutra: हृदयस्य हृल्लेखयदण्लासेषु


हृदयस्य हृल्लेखयदण्लासेषु - ह्मदयस्य । लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः । ह्मदयं लिखतीति ह्मल्लेखः ।कर्मण्यण् । ह्मद्यमिति । 'ह्मदयस्य प्रियः' इति यत्प्रत्ययः । हार्दमिति ।तस्येद॑मित्यण्, ह्मदादेशः । हल्लास इति । घञन्तोऽयमिति भावः । लेखेत्यणन्तस्य ग्रहणमिति । अण्प्रत्ययसाहचर्यादिति प्राञ्चः । व्याक्यानादिति तत्त्वम् । तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह — ज्ञापकमिति । ज्ञाप्यांशमाह — उत्तरपदाधिकारे तदन्तविधिर्नास्तीति । तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः ।

Padamanjari

Up

index: 6.3.50 sutra: हृदयस्य हृल्लेखयदण्लासेषु


एअणन्तस्य ग्रहणमिष्यत इति । व्याख्यानात् । अत्र व्यावर्त्यं दर्शयति - घञि त्विति । यदा चाणन्तस्य ग्रहणं न धञन्तस्य, तदा लेखग्रहणस्य ज्ञापकत्वमुपद्यते ॥