परश्वधाट्ठञ्च

4-4-58 परश्वधात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य प्रहरणम्

Sampurna sutra

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


'तदस्य प्रहरणम्' (इति) परश्वधात् ठञ् ठक् च

Neelesh Sanskrit Brief

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


'अस्य प्रहरणम्' अस्मिन् अर्थे प्रथमासमर्थात् 'परश्वध'शब्दात् ठञ् तथा ठक् प्रत्ययौ भवतः ।

Kashika

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक्। स्वरे विशेषः। परश्वधः प्रहरणमस्य पारश्वधिकः।

Siddhanta Kaumudi

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


पारश्वधिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


'परश्वध' इति 'परशु'समानम् किञ्चन प्रहणम् (शस्त्रम्) । प्रहरणम् 4.4.57 अस्मिन् अर्थे 'परश्वध'शब्दात् प्राग्वहतेष्ठक् 4.4.1 इत्यनेन ठक्-प्रत्यये प्राप्ते वर्तमानसूत्रेण ठञ्-प्रत्ययः अपि विधीयते । द्वयोः प्रत्यययोः प्रयोगेण दृश्यरूपं तु समानमेव भवति - परश्वधं प्रहरणमस्य सः पारश्वधिकः । परन्तु द्वयोः रूपयोः उच्चारणे भेदः वर्तते। ठञ्-प्रत्ययान्तः 'पारश्वधिक'शब्दः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः 'पारश्वधिक'शब्दः कितः 6.1.165 इत्यनेन अन्तोदात्तः अस्ति ।

प्रक्रिये एते -

  1. परश्वध + ठक्

→ परश्वध + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ पारश्वध + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ पारश्वध् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ पारश्वधिक

  1. परश्वध + ठञ्

→ परश्वध + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ पारश्वध + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ पारश्वध् + इक [यस्येति च 6.4.148 इति अकारलोपः]

→ पारश्वधिक

Balamanorama

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


परश्वधाट्ठञ्च - परआआधाट्ठञ् च ।तदस्य प्रहरण॑मित्येव । चाट्ठक् । 'परशुश्च परआधः' इत्यमरः ।

Padamanjari

Up

index: 4.4.58 sutra: परश्वधाट्ठञ्च


परश्वधः उ परशु ॥