4-4-11 श्वगणात् ठञ् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति ष्ठन्
index: 4.4.11 sutra: श्वगणाट्ठञ्च
'तेन चरति' (इति) श्वगणात् ष्ठन् ठञ् च
index: 4.4.11 sutra: श्वगणाट्ठञ्च
'चरति' अस्मिन् अर्थे तृतीयासमर्थात् 'श्वगण' शब्दात् ष्ठन् तथा ठञ् प्रत्ययौ भवतः ।
index: 4.4.11 sutra: श्वगणाट्ठञ्च
श्वगणशब्दात् ठञ् प्रत्ययो भवति, चकारात् ष्ठन्, चरति इत्येतस्मिन्नर्थे। ठकोऽपवादः। श्वगणेन चरति श्वागणिकः। श्वागणिकी। ठन् श्वगणिकः। श्वगणिका। श्वादेरिञि 7.3.8 इत् यत्र वक्ष्यति, इकारादिग्रहणं च कर्तव्यम् श्वागणिकाद्यर्थम् 7.3.8 इति। तेन थत्रि द्वरादिकार्यं न भवति।
index: 4.4.11 sutra: श्वगणाट्ठञ्च
चात् ष्ठन् ॥
index: 4.4.11 sutra: श्वगणाट्ठञ्च
श्वगणेन (श्वानपथकस्य साहाय्येन) यः चरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् 'श्वगण'शब्दात् 'ष्ठन्' तथा 'ठञ्' प्रत्ययौ भवतः । यथा -
= श्वगण + ष्ठन्
→ श्वगण + ठ [इत्संज्ञालोपः]
→ श्वगण + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ श्वगण् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ श्वगणिक ।
स्त्रीलिङ्गे विवक्षिते प्रत्ययस्य षित्वात् षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन ङीष्-प्रत्ययं कृत्वा 'श्वगणिकी' इति प्रातिपदिकं सिद्ध्यति ।
= श्वगण + ठञ्
→ श्वगण + ठ [इत्संज्ञालोपः]
→ श्वगण + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ श्वागण + इक [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ श्वागण् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ श्वागणिक ।
स्त्रीलिङ्गे विवक्षिते टिड्ढाणञ् 4.1.41 इत्यनेन ङीप्-प्रत्ययं कृत्वा 'श्वागणिकी' इति प्रातिपदिकं सिद्ध्यति ।
ज्ञातव्यम् - 'श्वन्' अयम् शब्दः द्वारादीनां च 7.3.4 इत्यत्र द्वारादिगणे निर्दिष्टः अस्ति, अतः वस्तुतः 'श्वगण' इत्यत्र आदिवृद्धिं बाधित्वा ऐच्-आगमः भवेत् । परन्तु श्वादेरिञि 7.3.8 इत्यत्र निर्दिष्टेन <!इकारादाविति वाच्यम् !> अनेन वार्त्तिकेन अस्य ऐच्-आगमस्य निषेधः भवति । अतः [तद्धितेष्वचामादेः 7.2.117 इत्यनेन आदिवृद्धिं कृत्वैव रूपं सिद्ध्यति ।
index: 4.4.11 sutra: श्वगणाट्ठञ्च
श्वगणाट्ठञ्च - आगणाट्ठञ् च । 'उक्तविषये' इति शेषः । आगणशब्दात्तृतीयान्ताच्चरतीत्यर्थे ठञ् ष्ठन् च स्यादित्यर्थः । आआगणिक इत्युदाहरणं वक्ष्यति । तत्र आन्शब्दस्य द्वारादित्वादेजागमे प्राप्ते ।
index: 4.4.11 sutra: श्वगणाट्ठञ्च
श्वागणिक इति । ननु च श्वशब्दो द्वारादिषु पठ।ल्ते, तदादिविधिश्च तत्रेष्यते, तत्कथं श्वागणिक इति ? तत्राह - श्वादेरिञीत्यत्रेति ॥