4-4-12 वेतनादिभ्यः जीवति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
'तेन वेतनादिभ्यः जीवति' (इति) समर्थानां प्रथमात् परः ठक् प्रत्ययः
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
वेतनादिगणस्य शब्दानां विषये तृतीयासमर्थात् 'जीवति' अस्मिन् अर्थे ठक्-प्रत्ययः भवति ।
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
तेन इति तृतीयासमर्थेभ्यः वेतनादिभ्यः शब्देभ्यः जीवति इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। वेतनेन जीवति वैतनिकः कर्मकरः। धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्। धनुर्दण्डिकः। धानुष्कः। दाण्डिकः। वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान। वेतनादिः।
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
वेतनेन जीवति वैतनिकः । धानुष्कः ॥
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
वेतनादिगणे ये शब्दाः पाठ्यन्ते, तेषां विषये 'अनेन सह जीवति सः' अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
वेतानादिगणः अयम् - वेतन। वाह। अर्धवाह। धनुर्दण्ड। जाल। वेस। उपवेस। प्रेषन। उपस्ति। सुख। शय्या। शक्ति। उपनिषत्। उपवेष। स्रक्। पाद। उपस्थान।
उदाहरणानि -
= वेतन + ठक्
→ वेतन + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]
→ वैतन + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ वैतन् + इक [यस्येति च 6.4.148 इति अकारलोपः]
→ वैतनिक
तथैव - जालेन जीवति सः = जाल + ठक् → जालिक । शक्त्या जीवति सः = शक्ति + ठक् → शाक्तिक ।
= उपनिषद् + ठक्
→ उपनिषद् + क [ठस्येकः 7.3.50 इति इक्-आदेशे प्राप्ते तं बाधित्वा इसुसुक्तान्तात् कः 7.3.51 इत्यनेन ककारादेशः]
→ उपनिषत्क [खरि च 8.4.55 इति चर्त्वम्]
ज्ञातव्यम् - अस्मिन् गणे 'धनुर्दण्ड' शब्दः निर्दिष्टः अस्ति । अस्य विषये काशिकाकारः वदति - 'धनुर्दण्डग्रहणमत्र सङ्घातविगृहीतार्थम्'। इत्युक्ते, 'धनुर्दण्ड' इत्यनेन सह 'धनुष्' तथा 'दण्ड' - एतयोः अप्यत्र समावेशः कर्तव्यः । यथा - धनुषा जीवति सः धानुष्कः । दण्डेन जीवति सः दाण्डिकः । धनुर्दण्डेन जीवति सः धानुर्दण्डिक ।
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
वेतनादिभ्यो जीवति - वेतनादिभ्यो जीवति ।जीवतीत्यर्थे तृतीयान्तेभ्यष्ठ॑गिति शेषः । वैतनिक इति । वेतनेन जीवतीत्यर्थः । धानुष्क इति । धनुषा जीवतीत्यर्थः । उसन्तात्परत्वाट्ठस्य कः । 'इणः षः' इति षत्वम् ।
index: 4.4.12 sutra: वेतनादिभ्यो जीवति
धनुर्दण्डग्रहणं सङ्घातविगृहीतार्थमिति । तन्त्रावृत्येकशेषाणामन्यतमाश्रयणात् ॥