पर्पादिभ्यः ष्ठन्

4-4-10 पर्पादिभ्यः ष्ठन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तेन चरति

Sampurna sutra

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


'तेन चरति' (इति) पर्पादिभ्यः ष्ठन्

Neelesh Sanskrit Brief

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्पादिगणस्य तृतीयासमर्थेभ्यः शब्देभ्यः 'चरति' अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।

Kashika

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्प इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति चरति इत्येतस्मिन्नर्थे। ठकोऽपवादः। नकारः स्वरार्थः। षकारो ङीषर्थः। पर्पिकः। पर्पिकी। अश्विकः। अश्विकी। पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पाद। पञ्च। पदिक। पर्पादिः।

Siddhanta Kaumudi

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्पेण चरति । पर्पिकः पर्पिकी । येन पीठेन पङ्गवश्चरन्ति न पर्पः । अश्विकः । रथिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्पादिगणे निर्दिष्टानाम् शब्दानां विषये 'चरति' अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा ष्ठन्-प्रत्ययः विधीयते ।

पर्पादिगणः अयम् - पर्प। अश्व। अश्वत्थ। रथ। जाल। न्यास। व्याल। पादः पत् च (गणसूत्रम्) ।

यथा -

  1. पर्पेण चरतिः सः = पर्प + ष्ठन् → पर्पिक । (पर्प = तत् शकटम् यस्मिन् उपविश्य पङ्गवः चरन्ति ) ।

प्रक्रिया-

पर्प + ष्ठन्

→ पर्प + ठ [षकारनकारयोः इत्संज्ञा, लोपः]

→ पर्प + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ पर्प् + इक [यस्येति च 6.4.148 इति अकारलोपः

→ पर्पिक ।

  1. रथेन चरति सः रथिकः । प्रक्रिया तु पर्प-शब्दवदेव ।

पर्पादिगणे 'पादः पत्' इति गणसूत्रम् वर्तते । अनेन 'पाद' इति शब्दस्य ष्ठन्-प्रत्यये परे पद्-आदेशः भवति । पादेन चलति सः पदिकः । प्रक्रिया इयम् -

पाद + ष्ठन्

→ पाद + ठ [षकारनकारयोः इत्संज्ञा, लोपः]

→ पाद + इक [ठस्येकः 7.3.50 इति इक्-आदेशः]

→ पद् + इक ['पादः पत् च' इति गणसूत्रम् । अनेन 'पाद' शब्दस्य पद्-आदेशः भवति ।]

→ पदिक

ज्ञातव्यम् -

  1. 'ष्ठन्'-प्रत्यये नकारः स्वरनिर्देशार्थम् स्वीक्रियते । ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन नित्-प्रत्यये परे समुदायस्य आद्युदात्तत्वं विधीयते । अतः पर्पिक, रथिक, पदिक - एतेषु सर्वेषु शब्देषु प्रथमः स्वरः उदात्तत्वं प्राप्नोति ।

  2. 'ष्ठन्'-प्रत्यये षकारग्रहणम् 'ङीष्'विधानार्थम् क्रियते । षित्-प्रत्ययान्तशब्दाः स्त्रीलिङ्गे षिद्गौरादिभ्यश्च 4.1.41 इत्यनेन ङीष्-प्रत्ययं स्वीकुर्वन्ति । यथा = पर्पेण चरति सा = पर्पिक + ङीष् → पर्पिकी ।

Balamanorama

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्पादिभ्यः ष्ठन् - पर्पादिभ्यः ष्ठन् । ष्ठन् इति च्छेदः ।चरतीत्यर्थे तृतीयान्तेभ्य॑ इति शेषः । षित्त्वं ङीषर्थमित्याह — पर्पिकीति । अइआक इति । अओन चरतीत्यर्थः ।

Padamanjari

Up

index: 4.4.10 sutra: पर्पादिभ्यः ष्ठन्


पर्पादिषु'पादः पत्' इति पठ।ल्ते, पादाभ्यां चरति पदिकः,'पद्यत्यतदर्थे' इत्यत्र वक्ष्यति -ठ्पद्भाव इके चरतावुपसङ्ख्यानम्ऽ इति, सोऽस्यैव प्रपञ्चार्थः ॥