महेन्द्राद्घाणौ च

4-2-29 महेन्द्रात् घाणौ च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सा अस्य देवता

Sampurna sutra

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


'सा अस्य देवता' (इति) महेन्द्रात् घ-अणौ, छ च

Neelesh Sanskrit Brief

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


महेन्द्र-शब्दात् 'सा अस्य देवता' अस्मिन् अर्थे घ-प्रत्ययः, छ-प्रत्ययः, अण्-प्रत्ययः च भवन्ति ।

Neelesh English Brief

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


The word 'महेन्द्र' gets the प्रत्ययाः घ, छ, and अण् in the meaning of 'सा अस्य देवता'.

Kashika

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


महेन्द्रशब्दात् घाणौ प्रत्ययौ भवतः, चकाराच् छश्च, साऽस्य देवता इत्यस्मिन् विषये। महेन्द्रो देवता अस्य महेन्द्रियम् हविः, माहेन्द्रम्, महेन्द्रीयम्।

Siddhanta Kaumudi

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


चाच्छः । महेन्द्रियं हविः । माहेन्द्रिम् । महेन्द्रीयम् ॥

Neelesh Sanskrit Detailed

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


सा अस्य देवता 4.2.24 अस्मिन् अर्थे महेन्द्र-शब्दात् घ-प्रत्ययः, छ-प्रत्ययः, तथा अण्-प्रत्ययः विधीयन्ते ।

1) महेन्द्रः अस्य देवता

= महेन्द्र + घ

→ महेन्द्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]

→ महेन्द्र् + इय [यस्येति च 6.4.148 इति अकारलोपः]

→ महेन्द्रिय

2) महेन्द्र अस्य देवता

= महेन्द्र + छ

→ महेन्द्र + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति इय्-आदेशः]

→ महेन्द्र् + ईय [यस्येति च 6.4.148 इति अकारलोपः]

→ महेन्द्रीय

3) महेन्द्र अस्य देवता

= महेन्द्र + अण्

→ माहेन्द्र + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ माहेन्द्र् + अ [यस्येति च 6.4.148 इति अकारलोपः]

→ माहेन्द्र ।

अनेन प्रकारेण 'महेन्द्रिय' , 'महेन्द्रीय', तथा 'माहेन्द्र' एते शब्दाः सिद्ध्यन्ति ।

Balamanorama

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


महेन्द्राद्घाणौ च - महेन्द्राद्धाणौ च । महेन्द्रियमिति । महेन्द्रो देवता अस्येति विग्रहः घस्य इयादेशः माहेन्द्रमिति । अणि रूपम् । महेन्द्रीयमिति । छस्य ईयादेशः ।

Padamanjari

Up

index: 4.2.29 sutra: महेन्द्राद्घाणौ च


सौमीति । टित्वान्ङीप्,'हलस्तद्धितस्य' इति यलोपः ॥