उपसर्गादध्वनः

5-4-85 उपसर्गात् अध्वनः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः अच्

Sampurna sutra

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


उपसर्गात् अध्वनः अच्

Neelesh Sanskrit Brief

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


उपसर्गात् विहितात् अध्वन् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति ।

Kashika

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


उपसर्गात् परो योऽध्वन्शब्दः तदन्तात् समासातच् प्रत्ययो भवति। प्रगतोऽध्वानं प्राध्वोरथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गातिति किम्? परमाध्वा। उत्तमध्वा।

Siddhanta Kaumudi

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


प्रगतोऽध्वानं प्राध्वो रथः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


प्रगतोऽध्वानं प्राध्वोरथः॥

Neelesh Sanskrit Detailed

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


यस्मिन् समासे कश्चन उपसर्गः पूर्वपदरूपेण तथा च 'अध्वन्' (मार्गः) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति ।

यथा -

  1. प्रगतमध्वानम् [<!प्रादयो क्रान्ताद्यर्थे द्वितीयया!> इति वार्त्तिकेन तत्पुरुषसमासः]

→ प्र + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]

→ प्राध्वन् + अ [अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः]

→ प्राध्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ प्राध्व

प्रगतः अध्वानम् सः प्राध्वः रथः । The chariot that has crossed the road इत्याशयः ।

  1. निष्क्रान्तमध्वनः [<!निरादयो गताद्यर्थे पञ्चम्या!> इति वार्त्तिकेन तत्पुरुषसमासः]

→ निर् + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः]

→ निरध्व् + अ [नस्तद्धिते 6.4.144 इति टिलोपः]

→ निरध्व ।

निष्क्रान्तः अध्वनः सः निरध्वः रथः । The chariot that has been taken out of the road इत्याशयः ।

यदि पूर्वपदमुपसर्गसंज्ञकम् नास्ति, तर्हि अनेन सूत्रेण अच्-प्रत्ययः न भवति । यथा - परमश्च असौ अध्वा सः परमाध्वा ।

स्मर्तव्यम् - अत्र सर्वसमासान्ताः प्रत्ययाः समाप्यन्ते । अस्मात् अग्रे विशिष्टसमासेषु समासान्तप्रत्ययविधानम् कृतमस्ति ।

Balamanorama

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


उपसर्गादध्वनः - उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः ।

Padamanjari

Up

index: 5.4.85 sutra: उपसर्गादध्वनः


अध्वशब्दस्याक्रियावचनत्वातं प्रत्युपसर्गसंज्ञाभावादुप सर्गग्रहणं प्राद्यौपलक्षणम् ॥