सम्बुद्धौ शाकल्यस्येतावनार्षे

1-1-16 सम्बुद्धौ शाकल्यस्य इतौ अनार्षे प्रगृह्यम् ओत्

Sampurna sutra

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


शाकल्यस्य (मतेन) सम्बुद्धौ ओत् अनार्षे इतौ प्रगृह्यम्

Neelesh Sanskrit Brief

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


सम्बोधन-एकवचनरूपस्य ओकारः अवैदिके 'इति' शब्दे परे शाकल्यस्य मतेन प्रगृह्यसंज्ञकः भवति ।

Neelesh English Brief

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


According to Shakalya, the ओकार at end of the सम्बोधन-एकवचन form, when followed by the word 'इति' in a non vedic context, gets the term प्रगृह्य.

Kashika

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


ओदिति वर्तते । सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्याचार्यस्य मतेन प्रगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः । वायो इति, वायविति ; भानो इति, भानविति । सम्बुद्धाविति किम् ? गवित्ययमाह । अत्रानुकार्यानुकरणयोर्भेदस्याविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इताविति किम् ? वायोऽत्र । अनार्ष इति किम् ? एता गा ब्रह्मबन्ध इत्यब्रवीत् (काठकसंहिता 10.6) ॥

Siddhanta Kaumudi

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥

Neelesh Sanskrit Detailed

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् षष्ठं सूत्रम् । सम्बोधन-एकवचनस्य रूपाणाम् अन्ते विद्यमानस्य ओकारस्य लौकिकसंस्कृते 'इति' शब्दे परे अनेन सूत्रेण विकल्पेन प्रगृह्यसंज्ञा विधीयते ।

संस्कृते उकारान्तशब्दानाम् सम्बोधनस्य एकवचनस्य रूपाणि एव ओकारान्तानि सन्ति । यथा - धेनो, साधो, भानो - आदयः । एतेषाम् परः यदा 'इति' अयम् शब्दः प्रयुज्यते, तदा शाकल्यमुनेः मतेन एतेषाम् अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा भवति । यथा, 'भानो इति', 'धेनो इति', 'विष्णो इति' एतादृशेषु उदाहरणेषु सम्बुद्धि-एकवचनस्य रूपाणाम् अन्ते विद्यमानः ओकारः शाकल्यमतेन प्रगृह्यसंज्ञकः ज्ञेयः, अतः तन्मतेन एतेषु उदाहरणेषु प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावे प्राप्ते, अच्सन्धिः न विधीयते ।

दलकृत्यम्

  1. सूत्रे 'अनार्षे' ग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे 'अनार्षे' इति निर्देशः कृतः अस्ति । 'आर्ष' इति शब्दः अत्र वेदानां निर्देशार्थम् प्रयुक्तः अस्ति । अतः 'अनार्षे' इति ग्रहणात् इदं सूत्रं वैदिकवाङ्मयस्य विषये नैव प्रयोक्तव्यम् — इति विषयः स्पष्टी भवति । वैदिकवाङ्मये तु 'इति' शब्दे परे अपि सम्बोधनस्य ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति — इति अत्र आशयः । यथा - 'ब्रह्मबन्धो इति' , 'अध्वर्यो इति' एतयोः वैदिकवाक्ययोः विद्यमानस्य सम्बोधनस्य एकवचनस्य अन्ते विद्यमानस्य ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते — ब्रह्मबन्धविति, अध्वर्यविति ।

  2. सूत्रे शाकल्यग्रहणस्य प्रयोजनम् — अस्मिन् सूत्रे 'शाकल्यस्य' इति निर्देशः विकल्पविधानार्थम् अस्ति । इत्युक्ते, 'भानो इति', 'धेनो इति' इत्यत्र सर्वत्र ओकारस्य विकल्पेन एव प्रगृह्यसंज्ञा भवति इति आशयः । अतः विकल्पसंज्ञायाः अभावपक्षे एचोऽयवायावः 6.1.78 इति अयादेशं कृत्वा 'भानविति, धेनविति', तथा च अग्रे विकल्पेन लोपः शाकल्यस्य 8.3.19 इति वकारलोपं कृत्वा 'भान इति', 'धेन इति' एतानि रूपाणि अपि सिद्ध्यन्ति —

1) भानो + इति → भानो इति [सम्बुद्धौ शाकल्यस्येतावनार्षे 1.1.16 इति वैकल्पिकप्रगृह्यसंज्ञा, अतः प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन अच्सन्धौ प्रकृतिभावः ]

2) भानो + इति → भानविति [प्रगृह्यसंज्ञायाः अभावे एचोऽयवायावः 6.1.78 इति अयादेशः]

3) भानो + इति → भान इति [प्रगृह्यसंज्ञायाः अभावे एचोऽयवायावः 6.1.78 इति अयादेशः, ततश्च लोपः शाकल्यस्य 8.3.19 इति वैकल्पिकः वकारलोपः]

Balamanorama

Up

index: 1.1.16 sutra: सम्बुद्धौ शाकल्यस्येतावनार्षे


सम्बुद्धौ शाकल्यस्येतावनार्षे - संबुद्धौ शाकल्यस्येति । सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति ।प्रगृह्र॑मित्यनुवर्तते, स च पुंलिङ्गतया विपरिणम्यते । ऋषिः=वेदः ।तदुक्तमृषिणे॑त्यादौ तथा दर्शनात् । ऋषौ भवः — आर्षः, न आर्षः-अनार्षः । अवैदिके इतिशब्दे परत इत्यर्थः । शाकल्यग्रहणाद्विकल्पस्तदाह — संबुद्धिनिमित्तक इति । विष्णो इतीति । अत्र ओकारो 'ह्रस्वस्य गुण' इति सम्बुद्धिनिमित्तकः । अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम् ।विष्ण॑वितीति प्रगृह्रत्वाऽभावे रूपम् ।