1-1-15 ओत् प्रगृह्यम् निपातः
index: 1.1.15 sutra: ओत्
ओत् निपातः प्रगृह्यम्
index: 1.1.15 sutra: ओत्
ओकारान्तनिपाताः प्रगृह्यसंज्ञकाः सन्ति ।
index: 1.1.15 sutra: ओत्
All ओकारान्त निपातs are known as प्रगृह्य.
index: 1.1.15 sutra: ओत्
निपात इति वर्तते । तस्यौकारेण तदन्तविधिः । ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । आहो इति, उताहो इति ॥
index: 1.1.15 sutra: ओत्
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
index: 1.1.15 sutra: ओत्
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
index: 1.1.15 sutra: ओत्
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा वर्तते 'प्रगृह्यम्' इति संज्ञा । अष्टाध्याय्याम् ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यतः ईदूतौ च सप्तम्यर्थे 1.1.19 एतैः नवभिः सूत्रैः प्रगृह्यसंज्ञा दीयते । अस्य सूत्रसमूहस्य इदम् पञ्चमम् सूत्रम् । अनेन सूत्रेण ओकारान्तनिपातानाम् प्रगृह्यसंज्ञा भवति ।
ओ, अहो, हो, आहो, उताहो, नो, अथो— एते ओकारान्तनिपाताः, अतः प्रगृह्यसंज्ञकाः निपाताः ।
प्रगृह्यसंज्ञायाम् जातायाम् प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन एतेषाम् अच्सन्धौ प्रकृतिभावः विधीयते । अतः 'अहो ईशाः', 'नो इदानीम्ः', 'अथो इति' एतेषु उदाहरणेषु अच्सन्धिः न भवति ।