8-3-38 सः अपदादौ पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः
index: 8.3.38 sutra: सोऽपदादौ
अपदादौ कुप्वोः पदस्य विसर्जनीयस्य सः
index: 8.3.38 sutra: सोऽपदादौ
पदान्ते विद्यमानस्य विसर्गस्य 'पाश-कल्प-क-काम्य' एतेषु प्रत्ययेषु परेषु सकारादेशः भवति ।
index: 8.3.38 sutra: सोऽपदादौ
A पदान्त विसर्ग is converted to a सकार when it is followed by the प्रत्ययाः पाश्य, कल्प, क, काम्य.
index: 8.3.38 sutra: सोऽपदादौ
सकार आदेशः भवति विसर्जनीयस्य कुप्वोः अपदाद्योः परतः पाशकल्पककाम्येषु। याप्ये पाशप् 5.3.57 पयस्पाशम्। ईषदसमाप्तौ कल्पप् पयस्कल्पम्। यशस्कल्पम्। प्रागिवात् कः 5.3.70 पयस्कम्। यशस्कम्। काम्यच् पयस्काम्यति। यशस्काम्यति। अपदादौ इति किम्? पयẖ कामयते। पयḫ पिबति। सोऽपदादावित्यनव्ययस्य इति वक्तव्यम्। इह मा भूत्, प्रातः कल्पम्, पुनः कल्पम् इति। रोः काम्ये नियमार्थम्। रोरेव काम्ये न अन्यस्य इति नियमार्थं वक्तव्यम्। पयस्काम्यति। यशस्काम्यति। इह म भूत्, गीः काम्यति। धूः काम्यति। उपध्मानीयस्य कवर्गे परतः सकारादेशो भवतीति वक्तव्यम्। किं प्रयोजनम्? उब्जिरुपध्मानीयोपधः पठ्यते इति दर्शने अभ्युद्गः, समुदगः इति यथा स्यात्।
index: 8.3.38 sutra: सोऽपदादौ
विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः ॥<!पाशकल्पककाम्येष्विति वाच्यम् !> (वार्तिकम्) ॥ पयस्पाशम् । यशस्कल्पम् । यशस्कम् । यशस्काम्यति ।<!अनव्ययस्येति वाच्यम् !> (वार्तिकम्) ॥ <! प्रातः कल्पम् !> (वार्तिकम्) ।<!काम्ये रोरेवेति वाच्यम् !> (वार्तिकम्) ॥ नेह । गीः काम्यति ॥
index: 8.3.38 sutra: सोऽपदादौ
पाशकल्पककाम्येषु विसर्गस्य सः॥
index: 8.3.38 sutra: सोऽपदादौ
विसर्गात् परः ककारः / खकारः / पकारः / फकारः अस्ति चेत् कुप्वोः ≍क≍पौ च 8.3.37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीय-उपध्मानीयौ भवतः, विकल्पाभावे च विसर्गः तादृशः एव तिष्ठति । वर्तमानसूत्रेण अस्य अपवादः उच्यते - यदि विसर्गात् परः पाश-कल्प-क-काम्य एते शब्दाः आगच्छति, तर्हि विसर्गस्य सकारादेशः एव भवति ।
अस्मिन् सूत्रे 'अपदादौ' इति उक्तमस्ति । अपदादौ = अपदस्य आदौ । अतः 'अपदादौ कुप्वोः' अस्य अर्थः - सः कवर्गीयः/पवर्गीयः वर्णः यः अपदस्य आदौ अस्ति । इत्युक्ते, पदस्य आदौ नास्ति, कस्यचित् अन्यशब्दस्य आदौ अस्ति । कः अयमन्यशब्दः? अस्य उत्तरम् वार्त्तिकेन दीयते - <!पाश-कल्प-क-काम्येष्विति वाच्यम् !> । इत्युक्ते, यदि सः 'अन्यः शब्दः' पाश-कल्प-क-काम्य एतेषु कश्चन प्रत्ययः अस्ति, तर्हि अयम् सकारादेशः भवति । (एते चत्वारः प्रत्ययाः सन्ति - पदानि न - इति स्मर्तव्यम्) ।
क्रमेण पश्यामः -
1) 'पाश' अयम् प्रत्ययः याप्ये पाशप् 5.3.47 इत्यनेन दीयते । 'याप्य' इत्युक्ते कुत्सितम् । यथा - पयः + पाशम् → पयस्पाशम् । (दुर्गतम् / अपेयम् दुग्धम् इत्यर्थः) ।
2) 'कल्प' अयम् प्रत्ययः ईषदसमाप्तौ कल्पब्देश्यदेशीयरः 5.3.67 इत्यनेन दीयते । यथा - यशः + कल्पम् → यशस्कल्पम् । (सम्पूर्णरूपेण यशः न प्राप्तम्, ईषद्रूपेण प्राप्तम्, इत्यर्थः) ।
3) 'क' अयम् प्रत्ययः प्रागिवात्कः 5.3.70 अस्मिन् अधिकारे उक्तः अस्ति । यथा, अज्ञाते 5.3.73 अनेन सूत्रेण अयम् प्रत्ययः 'अज्ञातम्' अस्मिन् अर्थे विधीयते । यशः + क = यशस्क । (अज्ञातम् यशः इत्यर्थः)। उरःप्रभृतिभ्यः कप् 5.4.151 इत्यनेन निर्दिष्टः कप्-प्रत्ययः अप्यत्र स्वीक्रियते । व्यूढमुरः यस्य सः = व्यूढोरः + क → व्यूढोरस्कः ।
4) 'काम्य' अयम् प्रत्ययः काम्यच्च 3.1.9 इत्यनेन दीयते । 'यशः आत्मानम् इच्छति' अस्मिन् अर्थे 'यशः' शब्दस्य काम्यच्-प्रत्ययं कृत्वा 'यशस्काम्य' इति धातुः सिद्ध्यति । यथा - सः यशं आत्मानम् इच्छति = सः यशस्काम्यति ।
अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -
यथा - प्रातः + कल्पम् → प्रातःकल्पम्, प्रात≍कल्पम् । अत्र 'प्रातः' इति अव्ययमस्ति, अतः वर्तमानसूत्रेण सकारादेशः न भवति, अपितु कुप्वोः ≍क ≍पौ च 8.3.37 इत्यनेन जिह्वामूलीय-विसर्गौ भवतः ।
यथा - 'गिर्' इति रेफान्तशब्दः ('वाणी' इति अर्थः) । अस्य प्रथमैकवचनम् 'गीः' इति भवति । अस्मिन् शब्दे विसर्गः रेफात् निर्मितः अस्ति, रुँ-इत्यस्मात् न । अतः 'काम्यच्' प्रत्यये परे अस्य विसर्गस्य सकारादेशः न भवति । गीः + काम्यति = गीःकाम्यति, गी≍काम्यति ।
index: 8.3.38 sutra: सोऽपदादौ
ठपदादौऽ इति कुप्वोरेतद्विशेषणम्, व्यत्ययेन त्वेकवचनम् । पूर्वस्यायमपवादः । पाशकल्पककाम्येष्विति । सम्भवप्रदर्शनमेतत्, न परिगणनम्; अन्यस्यासम्भवात् । प्रातः कल्पमिति । अधिकरणशक्तिप्रधानस्यापि प्रातः - शब्दस्य वृत्तिविषये शक्तिमद्वाचित्वादीषदसमाप्त्या योगः, यथा - दोषाभूतमहः, दिवाभूता रात्रिरित्यत्राभूततद्भावयोगः । रोः काम्ये नियमार्थमिति । एतदेव विवृणोति - रोरेवेति । गीः काम्यतीति । उतरसूत्रेण षत्वं न भवति । यदि पुनस्तत्रैवेदमुच्यते ? नैवं शक्यम् ; षत्वमात्रप्रतिषेधेऽप्यनेन सत्वं प्राप्नोति । उपघ्मानीयस्य चेति । अस्यैव विवरणम् - कवर्गेपरत इति । उब्जिरयमित्यादि । यथा पुनरयं दकारोपध एषितव्यः, तथा'हयरट्' इत्यत्रोक्तम् ॥