5-3-73 अज्ञाते प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः
index: 5.3.73 sutra: अज्ञाते
अज्ञाते प्रातिपदिकात् तिङः च कः
index: 5.3.73 sutra: अज्ञाते
'अज्ञातः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः (उत तस्य अपवादः) विधीयते ।
index: 5.3.73 sutra: अज्ञाते
अज्ञातविशेषः अज्ञातः। अज्ञातत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् तिङन्ताच् च स्वार्थे यथाविहितं प्रत्ययो भवति। स्वेन रूपेण ज्ञाते पदार्थे विशेषरूपेण अज्ञाते प्रत्ययविधानम् एतत्। कस्य अयमश्वः इति स्वस्वामिसम्बन्धेन अज्ञाते अश्वे प्रत्ययः, अश्वकः। गर्दभकः। उष्ट्रकः। एवमन्यत्र अपि यथायोगमज्ञातता विज्ञेया। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि।
index: 5.3.73 sutra: अज्ञाते
कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ।<!ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् !> (वार्तिकम्) ।<!अन्यत्र तु सुबन्तस्य टेः प्रागकच् !> (वार्तिकम्) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ।<! अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः !> (वार्तिकम्) ॥ मित्त्वादन्तादचः परः । तूष्णीकामास्ते ॥<!शीले को मलोपश्च !> (वार्तिकम्) ॥ तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥
index: 5.3.73 sutra: अज्ञाते
कस्यायमश्वोऽश्वकः। उच्चकैः। नीचकैः। सर्वके। ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र सुबन्तस्य (वार्त्तिकम्)। युष्मकाभिः। युवकयोः। त्वयका॥
index: 5.3.73 sutra: अज्ञाते
'अज्ञातम्' (unknown) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । अत्र 'अज्ञात' इत्यनेन 'अज्ञातः सम्बन्धः' इति अर्थः ग्रहीतव्यः - इति व्याख्यानेषु स्पष्टीक्रियते । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् -
अज्ञातः अश्वः = अश्व + क → अश्वकः । सः अश्वः, यस्य स्वामी अज्ञातः अस्ति, 'अश्वक' इत्यनेन सम्बुध्यते ।
अज्ञातः गर्दभः = गर्दभ + क → गर्दभक ।
अज्ञातः उष्ट्रः = उष्ट्र + क → उष्ट्रक ।
अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । एतेषाम् विषये तु सामान्यविहिता अज्ञातता एव स्वीक्रियते, यत' 'अज्ञातः सम्बन्धः' इति अर्थः अत्र साधु न भवति । उदाहरणानि एतानि -
अज्ञातः उच्चैः (unknown height) = उच्च् + अकच् + ऐस् → उच्चकैः ।
अज्ञातः शनैः (unknown slow speed) = शन् + अकच् + ऐस् → शनकैः ।
अज्ञाताः सर्वे (unknown all) = सर्व् + अकच् + जस् → सर्वके ।
अज्ञातम् पचति (someone cooks something unknown) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः अज्ञातम् पचति' इत्याशयः ।
index: 5.3.73 sutra: अज्ञाते
अज्ञाते - अज्ञाते । अज्ञातेऽर्थे विद्यमानात्सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्ना तिङन्तानां च टेः प्रागकच्स्यात् । तत्रापि ककारान्ताव्ययानां दकारोऽन्तादेशः स्यादित्यर्थः । कस्यायमिति । स्यादित्यर्थः । अज्ञातत्वाभिनयोऽयम् । अज्ञातोऽआ इति विग्रहः । उच्चकैरिति । उच्चैरित्यव्ययस्य टेः प्रागकच् । सर्वके विआके इति । ननु अव्ययसर्वनाम्नामिति सूत्रे 'सुप' इत्यनुवृत्तेः सुबन्तानां सर्वनाम्नां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकजिति फलितम् । तथा सति युवयोः आवयोः, युष्मासु अस्मासु, युष्माभिः अस्माभिरित्यत्र सुबन्तानां टेः प्रागकचि युवकयोः, आवकयोः, युष्मकासु अस्मकासु, युष्मकाभिः अस्मकाभिरिति न स्युः । युवयकोः आवयकोः, युष्मासकु अस्मासकु, युष्माभकिः अस्माभकिरिति स्युः । यदि तु 'सुप' इत्यननुवर्त्त्य प्रातिपदकादित्येवानुवर्त्त्यं प्रातिपदिकादेव सर्वनाम्नां टेः प्रागकजित्यर्थः स्यात् तर्हिं त्वयका मयकेति न स्यात् । त्वकया, मकया इति स्यादित्यत आह — ओकारेति । वार्तिकमिदम् । ओकारादौ सकारादौ भकारादौ च सुपि सर्वनाम्नष्टेः प्रागकच्, अन्यत्र तु सुबन्तस्यैव सर्वनाम्नष्टेः प्रागकजित्यर्थः । इदं तु वार्तिकं युष्मदस्मन्मात्रविषयकमेव, भाष्ये तथैवौदाहृतत्वात् । अन्येषां तु सर्वनाम्नां प्रातिपदिकस्यैव टेः प्रागकच्, नतु सुबन्तानाम् । तेन सर्वकेणेत्यादि सिद्धम् । अत एवविभक्तौ परतो विहितः किमः क आदेशः साकच्कार्थः, कः कौ के इति भाष्यं सङ्गच्छते । त्वयका मयकेति । इह त्वया मयेति सुबन्तयोष्टेः प्रागकच् । प्रातिपदिकस्य टेः प्रागकचि तु त्वकया मकयेति स्यादिति भावः । काम् वक्तव्य इति । 'काम्प्रत्यय' इति वृत्तिस्तु चिन्त्या, भाष्ये प्रत्ययशब्दस्याऽदर्शनात् । किं तु मित्त्वादागम एवायम् । तदाह — मित्त्वादिति । अकचोऽपवादः । तूष्णीकामिति । तूष्णीमित्यव्ययस्य ईकारादुपरि का इत्याकारान्त आगमः ।शीले इति । इदमपि वार्तिकम् ।तूष्णी॑मित्यव्ययात्कप्रत्ययः स्यान्मकारस्य लोपश्च शीले गम्ये इत्यर्थः । शीलं=स्वभावः । तूष्णीक इति । मौनस्वभाव इत्यर्थः । भाष्ये दीर्घस्यैव प्रयोगदर्शनात् 'केऽणः' इति ह्रस्वो न भवति ।अव्ययसर्वनाम्ना॑मित्यत्र तिङश्चेत्यनुवृत्तेः प्रयोजनमाह — पचतकीति ।पचती॑त्यत्र इकारात्प्रागकच् । ककारदकार उच्चारणार्थः । अन्यथा इकारात्प्रागकच्प्रत्यये आद्गुणे 'पचतके' इति स्यादिति भावः । जल्पतकीति ।जल्पती॑त्यस्य टेः प्रागकच् । धकिदिति ।धि॑गित्यव्ययस्य टेः प्रागकच्, कान्तस्याव्ययस्य दकारश्चान्तादेश इति बोध्यम् ।तिङश्चे॑त्यप्यनुवर्तते । अआक इति । धावनस्य असम्यक्त्वादआस्य कुत्सा बोध्या । सर्वनामाव्ययतिङन्तानि पूर्ववदुदाहार्याणि ।याप्येपाश॑विति प्रवृत्तिनिमित्तकुत्सायामेव भवति, इदं तु सूत्रमप्रवृत्तिनिमित्तकुत्सायामपीति भाष्ये स्पष्टम् ।
index: 5.3.73 sutra: अज्ञाते
अज्ञात इति सामान्येनोच्यते, न च सर्वथाऽविज्ञाते शब्दप्रयोगे एवल सम्बवति, न खल्वस्व इत्यजानन्नश्वशब्दं प्रयोक्तुमर्हति, तस्माद्विशेषस्य ग्रहणमित्याह - अज्ञातविशेषो ज्ञात इति। विशेषमेव दर्शयति - स्वेन रूपेणेति। विसेषरूपेणेति अस्य विवरणम् - कस्यायमश्व इत्यादि। इहाज्ञातः प्रकृष्टः पटुअरित्यर्थद्वयविवक्षायां पश्चात्कः - पटुअतमक इति भवति। इह च कुत्सितमर्द्धपिप्पल्या इति विवक्षायाम् पूर्वं समासः, पश्चात्कः - अर्द्धपिप्पलीकेति भवति। एतेन कल्पबादयो व्याख्याताः। आह च -'कविदेस्तमबादयः पूर्वविप्रतिषिद्धम् एकदेशिप्रधानश्च समासः' इति। इह तु च्छिन्नकतरमिति - ठनत्यन्तगतौ क्तात्ऽ इति परत्वात्कनि कृते तरब् भवति। कदाचिद् द्वन्द्वः - प्लक्षन्यग्रोधकौ, प्लक्षकन्यग्रोधकौ इति वा ॥