3-1-9 काम्यच् च प्रत्ययः परः च आद्युदात्तः च कर्मणः समानकर्तृकात् इच्छायां वा सुपः आत्मनः क्यच्
index: 3.1.9 sutra: काम्यच्च
सुबन्तात् कर्मणः आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रम् इच्छति पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। ककारस्य इत्सज्ञा प्रयोजनाभावान् न भवति, चकारादित्वाद् व काम्यचः। उपयट्काम्यति।
index: 3.1.9 sutra: काम्यच्च
उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः <{SK2631}>इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥
index: 3.1.9 sutra: काम्यच्च
उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥
index: 3.1.9 sutra: काम्यच्च
काम्यच्च - ॒सुप आत्मनः क्य॑जित्युत्तरमिदं सूत्रम् । तदाह — उक्तविषये इति । पुत्रकाम्यतीति । कस्येत्संज्ञा तु न, फलाऽभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः । ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह — यस्येतीति । 'यस्य हलःर' इत्यत्रयस्ये॑त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः । तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् मान्ताव्ययानां ने॑त्यनुवृत्तेरित्यत आह — मान्ताव्ययेभ्योऽप्ययमिति ।
index: 3.1.9 sutra: काम्यच्च
काम्यच्च॥ किमर्थो योगविभागः, न'सुप आत्मनः क्यच्काम्यचौ' इत्येकयोग एव क्रियते, एवं हि चकारो न कर्तव्यो भवति? तत्राह - योगविभाग इत्यादि। एकयोगे हि सति उतरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम् - उतरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्।'विजुपे च्छन्दसि' उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात् - यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्। चकारादित्वाद्वेति। केचिद्व्याचक्षते - अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदातत्वस्य सिद्ध्त्वात्, स आदौ कर्तव्यः। अथ वा - अन्तेऽपि कृतो नियमार्थः संपद्यते - चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु'सुप आत्मनः क्यच्' 'काम्यच्च' इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्तिऽ चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति॥