8-2-63 नशेः वा पदस्य पूर्वत्र असिद्धम् कुः
index: 8.2.63 sutra: नशेर्वा
नशेः पदस्य अन्ते कु वा
index: 8.2.63 sutra: नशेर्वा
नश् (=नश्वरः) शब्दस्य पदान्ते विकल्पेन कुवर्गादेशः (गकारः) भवति ।
index: 8.2.63 sutra: नशेर्वा
The word नश् undergoes an optional कुत्वम् at पदान्त.
index: 8.2.63 sutra: नशेर्वा
पदस्य इति वर्तते। नशेः पदस्य वा कवर्गादेशो भवति। सा वै जीवनगाहुतिः। स वे जीवनडा हुतिः। नशेरयं सम्पदादित्वाद् भावे क्विप्। जीवस्य नाशो जीवनक्, जीवनट्। षत्वे प्राप्ते कुत्वविकल्पः।
index: 8.2.63 sutra: नशेर्वा
नशे कवर्गोऽन्तादेशो वा स्यात्पदान्ते । नक् । नग् । नट् । नड् । नशौ । नशः । नग्भ्याम् । नड्भ्यामित्यादि ॥
index: 8.2.63 sutra: नशेर्वा
नशेः कवर्गोऽन्तादेशो वा पदान्ते। नक्, नग्; नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥
index: 8.2.63 sutra: नशेर्वा
यद्यपि नश्-शब्दः चकारान्तः क्विन्-प्रत्ययान्तः वा नास्ति, तथापि अनेन सूत्रेण पदान्ते अस्य शकारस्य कवर्गादेशः भवति । प्रक्रिया इयम् -
नश् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ नश् [हल्ङ्याब्भो दीर्घात् सुतिस्यपृक्तं हल् 6.1.58 इत्यनेन सुँ-प्रत्ययस्य लोपः]
→ नष् [शकारस्य व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यनेन षकारादेशः]
→ नड् [झलां जशोऽन्ते 8.2.39 इत्यनेन षकारस्य जश्त्वे कृते डकारः]
→ नग्, नड् [नशेर्वा 8.2.63 इत्यनेन डकारस्य विकल्पेन कुवर्गः गकारः]
→ नग्, नक्, नट्, नड् [उभयोः पक्षयोः वाऽवसाने 8.4.56 इत्यनेन विकल्पेन वर्गप्रथमः आदेशः]
index: 8.2.63 sutra: नशेर्वा
नशेर्वा - नशेर्वा ।क्विन्प्रत्ययस्य कुः॑ इत्यतः कुरित्यनुवर्तते, 'स्कोः संयोगाद्योः' इत्यतोऽन्ते इति च ।पदस्ये॑त्यदिकृतं । तदाह — नशेरित्यादि । 'अन्तादेश' इत्यलोऽन्त्यसूत्रलभ्यम् । पक्षेव्रश्चे॑चि षत्वम् । नक् नगिति । कुत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नट् नडिति । षत्वपक्षे जश्त्वचर्त्वाभ्यां रूपे । नग्भ्यां नढ्भ्यामिति । कुत्वपक्षे जश्त्वेन गकारः । षत्वपक्षे तु जश्त्वेन डकारः ।मस्जिनशोर्झली॑ति नुम् तु न, धातोर्विहिते प्रत्यये एव तत्प्रवृत्तेर्वक्ष्यमाणत्वात् ।
index: 8.2.63 sutra: नशेर्वा
जीवनाशहेतुत्वादाहुतिःउजीवनगित्युच्यते, सम्पदादित्वाद्भावे क्विप् ॥