क्विन्प्रत्ययस्य कुः

8-2-62 क्विन्प्रत्ययस्य कुः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


पदस्य क्विन्प्रत्ययस्य कुः

Neelesh Sanskrit Brief

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


क्विन्प्रत्ययान्तशब्दस्य पदान्ते कवर्गादेशः भवति ।

Neelesh English Brief

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


The word ending in a क्विन्-प्रत्यय gets a कवर्गादेश at पदान्त ।

Kashika

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


पदस्य इति वर्तते। क्विन्प्रत्ययस्य सर्वत्र पदान्ते कुत्वम् इष्यते। क्विन् प्रत्ययो यस्माद् धातोः स क्विन्प्रत्ययः, तस्य पदस्यालोऽन्त्यस्य कवर्गादेशो भवति। स्पृशोऽनुदके क्विन् 3.2.58। घृतस्पृक्। हलस्पृक्। मन्त्रस्पृक्। क्विनः कुः इति वक्तव्ये प्रत्ययग्रहणं कृतं बहुव्रीहिविज्ञानार्थम्। क्विन् प्रत्ययो यस्माद् विहितस् तस्मादन्यस्मिन्नपि प्रत्यये कुत्वं यथा स्यात्। मा नो अस्राक्। मा नो अद्राक्। सृजिदृशिभ्यां हि क्विन् विहितः, तयोर्लुङि कुत्वम् एतत्। माङ्योगेऽपि छन्दसत्वादडागमः। ईट् च न भवति, बहुलं छन्दसि (*7.3.97) इति। तथा दृग्भ्याम्, दृग्भिः इति क्विबन्तस्य अपि दृशेः कुत्वं भवति। एवं च सति रज्जुसृड्भ्याम् इत्यत्रापि कुत्वं प्राप्नोति। अथ तु न इष्यते, प्रतिविधानं कर्तव्यम् इति।

Siddhanta Kaumudi

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः स्यात्पदान्ते । नस्य कुत्वेनाऽनुनासिको ङकारः । युङ् । नश्चापदान्तस्येति नुमोऽनुस्वारः । परसवर्णः । तस्याऽसिद्धत्वात् चोः कुः <{SK378}> इति कुत्वं न । युञ्जौ । युञ्जः । युञ्जम् । युञ्जौ । युजः । युग्भ्यामित्यादि । असमासे किम् ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


क्विन्प्रत्ययो यस्मात्तस्य कवर्गोऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।ऋत्विग्भ्याम्॥

Neelesh Sanskrit Detailed

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


ये शब्दाः क्विन्-प्रत्ययान्ताः सन्ति, तेषामन्तिमवर्णस्य पदान्ते कवर्गादेशः भवति ।

यथा - 'स्पृश्' अयं धातुः स्पृशोऽनुदके क्विन् 3.2.58 इत्यनेन क्विन्-प्रत्ययं प्राप्नोति । क्विन्-अयं सर्वापहारी प्रत्ययः, अतः स्पृश् + क्वि्न → स्पृश् इत्येव प्रातिपदिकं सिद्ध्यति । अत्र तृतीयाद्विवचनस्य भ्याम्-प्रत्यये परे 'स्पृश् + भ्याम्' इत्यत्र अङ्गस्य पदसंज्ञायां प्राप्तायाम् व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36 इत्यनेन षत्वं भवति । अग्रे षकारस्य झलां जशोऽन्ते 8.2.39 इति जश्त्वे डकारे कृते तस्य वर्तमानसूत्रेण कवर्गादेशः गकारः विधीयते, अतः 'स्पृग्भ्याम्' इति रूपं सिद्ध्यति ।

Balamanorama

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


क्विन्प्रत्ययस्य कुः - क्विन्प्रत्ययस्य कुः ।पदस्ये॑त्यधिकृतम् । 'झलाञ्जशोऽन्ते' इत्यतेऽन्त इत्यनुवर्तते । क्विन् प्रत्ययो यस्मात् स क्विन्प्रत्ययः, तस्येति बहुव्रीहिः । क्विन्नन्तस्येति तु नार्थः, तथासतिक्विनः कु॑रित्येव ब्राऊयात्, प्रत्ययग्रहणपरिभाषाया क्विन्नन्तस्येत्यर्थलाभात् । तदाह — क्विन्प्रत्ययो यस्मादित्यादिना । बहुव्रीहेः प्रयोजनं तु घृतस्पृश्शब्दानिरूपणे मूल एव वक्ष्यते । कुरिति कवर्गो गृह्रते, उदित्त्वात् । अणिदित्सूत्रे 'अप्रत्यय' इत्येतदणैव संबध्यते, नतूदिता, उदित्करणसामर्थ्यात् । तेन कुरिति विधायमानोपि सवर्णग्राहकः । ननु नकारस्य कुत्वे कखगघङा पञ्चापि पर्यायेण प्राप्नुयुः, स्थानत आन्तर्यस्य पञ्चस्वप्यभावात्, स्पृष्टप्रयत्नत आन्तर्यस्य पञ्चस्वप्यविशिष्टत्वात्, घोषसंवारनादवता अल्पप्राणवता च नकारेण गकारस्यापि आन्तर्यसत्त्वात् । अत आह — नस्येति । नासिकास्थानत आन्तर्यादिति भावः । युङिति । 'युजिर्योगे ।' रूधादिः । युनक्तीति युङ् । नुमि कृते तदीयनकारस्य 'चोः कुः' इति कुत्वं न प्रानोतीतिक्वन्प्रत्ययस्ये॑त्यारम्भः । अथ औजसादिषु विशेषमाह — नश्चेति । नुम इति । 'युजेरसमासे' इति विहितस्ये॑ति शेषः । परसवर्ण इति ।अनुस्वारस्य ययी॑ति परसवर्णो ञकारो, नासिकास्तथानत आन्तर्यादिति भावः । तेन युञ्जावित्यादि सिद्धम् । नन्विह ञकारस्य झलि जकारे परेचोः कु॑रिति कुत्वं कुतो न स्यादित्यात आह — तस्येति । परसवर्णस्येत्यर्थः । युग्भ्यामिति । 'स्वादिषु' इति पदत्वाज्जकारस्य गकार इति भावः ।

Padamanjari

Up

index: 8.2.62 sutra: क्विन्प्रत्ययस्य कुः


क्विनः कुरिति वक्तव्ये इति । न हि क्विन्प्रत्ययत्वं व्यभिचरतीति भावः । न चैवमुच्यमाने'वेरपृक्तस्य' इति लोपं बाधित्वा क्विन एव वकारस्य कुत्वं घकारः प्राप्नोतीति शङ्कनीयम्; तथा क्विन इति प्रत्यग्रहणपरिभाषया तदन्तस्य ग्रहणे सति क्विनो वकारस्य लोपे कर्तव्ये सति कुत्वस्यासिद्धत्वात् राल्लोपऽ एव भवति, तस्मिंश्च सति पश्चाद्भवत्कुत्वं परिशिष्टस्य धातोरेव भविष्यति । स्यादेतत् - क्विबादिषु सावकाशं लोपं विशेषविहितं कुत्वमपवादो वचनप्रामाण्यादिति न्यायेन बाधेतेति ? तन्न; एवं हि वर्गग्रहणमनर्थकंस्यात् । अनेकस्य स्थानिनोऽनेकादेशप्रतिपतये हि वर्गग्रहणम्, वकारस्यैव तु स्थानित्वे घकार एव निर्दिश्येत,'वर्गाणां तृतीयचतुर्थाः' इति शिक्षायां वकारघकारयोर्गुणसाम्यप्रतिपादनात् । तस्मात्'क्विनः कुः' इत्येव वक्तव्यम् । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिविज्ञानार्थमिति । बहुव्रीहिश्चोपलक्षणेऽपि भवति, यथा - चित्रगुरानीयतामिति गवामभावेऽपि चित्रगवीभिरुपलक्षितस्यानयनं भवति, तथेहाप्यसत्यपि क्विपि क्विनोपलक्षितस्य धातोः कार्यं भवतीति । अस्राग्, अद्रागिति । सृजिदृशिभ्याम्'माङ् लुङ्' , इतिप्, च्लेः सिच्, हल्ङ्यादिलोपः,'वदव्रज' इति वृद्धिः । अत्र व्रश्चादिषत्वे प्राप्ते कुत्वम् - जस्य गः, शस्य खः, तस्यापि जश्त्वम्,'वावसाने' इति चर्त्वम् - ककारः ।'पूर्वत्रासिद्धम्' इत्यसिद्धत्वं षत्वे कुत्वस्य नास्ति; प्रत्ययग्रहणसामर्थ्यात् षत्वापवादत्वात् कुत्वस्य । क्विबन्तस्यापीति । द्रष्टेत्यादौ तु न भवति; अपदान्तत्वात् । एवं च सतीत्यादि । तद्वदेव । दृग्भ्यामिति कुत्वमुदाहृतम् । प्रतिविधातव्यमिति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं वचनमेव ॥