अतो भिस ऐस्

7-1-9 अतः भिस् ऐस्

Sampurna sutra

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अतः अङ्गात् भिसः ऐस्

Neelesh Sanskrit Brief

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अदन्तात् अङ्गात् परस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.9 sutra: अतो भिस ऐस्


The भिस्-प्रत्यय following an अदन्त अङ्ग is converted to ऐस्.

Kashika

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अकारान्तादङ्गादुत्तरस्य भिसः ऐसित्ययमादेशो भवति। वृक्षैः। प्लक्षैः। अतिजरसैः। जरामतिक्रान्तैः इति विगृह्य समासे कृते ह्रस्वत्वे च भिस ऐसादेशो भवति। एकदेशविकृतमनन्यवद् भवतीति जरशब्दस्य जरसादेशः। सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति परिभाषा इयमनित्या, कष्टाय क्रमणे 3.1.14 इति निर्देशात्। अतः इति किम्? अग्निभिः। वायुभिः। तपरकरणं किम्? खट्वाभिः। मालाभिः। एत्वम् भिसि परत्वाच् चेदत ऐस् क्व भविष्यति। कृतेऽप्येत्वे भौतपूर्व्यादैस् तु नित्यस् तथा सति। अतः इत्यधिकारो जसः शी इति यावत्।

Siddhanta Kaumudi

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अकारान्तादङ्गाद्भिस ऐस् स्यात् । अनेकाल्त्वात्सर्वादेशः । रामैः ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अनेकाल्शित्सर्वस्य । रामैः ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अकारान्तशब्दात् तृतीया-बहुवचनस्य भिस्-प्रत्यये परे तस्य भिस्-प्रत्ययस्य ऐस्-आदेशः भवति । अयमादेशः अनेकाल् अस्ति, अतः अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन सम्पूर्णस्य भिस्-प्रत्ययस्य स्थाने भवति । यथा -

राम + भिस्

→ राम + ऐस् [अतो भिस ऐस् 7.1.9 इति भिस्-प्रत्ययस्य ऐस्-आदेशः]

→ रामैस् [वृद्धिरेचि 6.1.88 इति वृद्धि-एकादेशः]

→ रामैरुँ [ससजुषोः रुँ 8.2.66 इति रुँत्वम्]

→ रामैः खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यत्र तपरकरणम् कृतमस्ति, अतः आकारान्तशब्दानाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - माला + भिस् → मालाभिः ।

Balamanorama

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अतो भिस ऐस् - अतो भिस ऐस् । 'अत' इति पञ्चमी ।अङ्गस्ये॑त्यधिकृतंपञ्चम्या विपरिणम्यते । 'अत' इति च तस्य विशेषणम् । विशेषणत्वाच्च त्तदन्तविधिः । तदाह — अकारान्तादिति । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामैरिति । यद्यपि एसि विहितेऽपि वृद्धौ रामैरित्यादि सिद्धम् । नच अतो गुण इति पररूपं शङ्क्यम्, एकारोच्चारणसामर्थ्यादेवतदसम्भवात् । अन्यथा इसमेव विदध्यात् । तथापि एदैतोर्द्विमात्रत्वाऽविसेषात्प्रक्रियालाघवाच्च ऐसो विधिः । अलोऽन्त्यस्येत्यन्तादेशमाशङ्क्याह-अनेकाल्त्वादिति । अथ चतुर्थीविभक्तिः । तत्र ङे इति ङकारस्य लशक्केतीत्संज्ञायां लोपः । तदुच्चारणं तु घेर्ङितीत्याद्यर्थम् । राम-ए इति स्थिते ।

Padamanjari

Up

index: 7.1.9 sutra: अतो भिस ऐस्


अतिजरसैरिति । अत्रैव चैकारस्य श्रवणार्थमैसादेशः कृतः । वृक्षैरित्यादावेसादेशेऽपि वृद्ध्या रुपं सिद्धम् । अतो गुणे इति पररुपं तु न भवति यदि स्यात, इसमेव विदध्यात् । परत्वादिति । एत्वस्यावकाशः - वृक्षेषु, ऐसोऽवकाशः कृत एत्वे, प्रागेत्वादुभयप्रसङ्गे परत्वादेत्वप्रसङ्ग इति चेन्मन्यसे, अत एस क्व भविष्यति एत्वे कृते मुख्यमकारान्त न भवतीति प्रश्नः कृत एत्वे भौतपूर्व्यादिति । भूतपूर्वस्य भावो भौतपूर्व्यम्, साम्प्रतिकाभावाद्भूतपूर्वगतिराश्रीयत इति भावः । एस् तु नित्यस्तथा सतीति । एवं हि सत्यैस्भावो नित्यः, कृताकृतप्रसङ्गित्वात् । एत्वं त्वैसि कृते न प्राप्नोति अझलादित्वात् । न च तत्र भूतपूर्वगतिः मुख्यस्यैव सम्भावात् । एतच्चोद्यपरिहारमुत्सर्गापवादभावमनाश्रित्य कृतं द्रष्टव्यम्, तदाश्रयणे हि नाप्राप्त एत्व आरम्भादैसपवाद इत्ययुक्तो विप्रतिषेधः स्यात् ॥