बहुलं छन्दसि

7-1-8 बहुलं छन्दसि रुट्

Kashika

Up

index: 7.1.8 sutra: बहुलं छन्दसि


छन्दसि विषये बहुलं रुडागमो भवति। देवा अदुह्र। गन्धर्वा अप्सरसो अदुह्र। दुहेर्लङि झकारस्य अदादेशे कृते रुट्। लोपस्य आत्मनेपदेषु 7.2.41 इति तकारलोपः। न च भवति, अदुहत। बहुलवचनादन्यत्र अपि भवति। अदृश्रमस्य केतवः। ऋदुशोऽडि गुणः 7.4.16 इत्येतदपि बहुलवचनादेव अत्र न भवति।

Siddhanta Kaumudi

Up

index: 7.1.8 sutra: बहुलं छन्दसि


शीङो रुट् <{SK2442}> ।रुडागमः स्यात् । लोपस्त आत्मनेपदेषु <{SK3563}> इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् <{SK203}> ।

Padamanjari

Up

index: 7.1.8 sutra: बहुलं छन्दसि


बहुलवचनादन्यत्रापि भवतीति । एतदर्थमेव विभाषाग्रहणे प्रकृतेऽपि बहुलग्रहणं कृतम् । अदृश्रमिति । इरितो वा इति वाङ् ॥