3-3-121 हलः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् क्रियायां क्रियार्थायाम् करणाधिकरणयोः च पुंसि सञ्ज्ञायां
index: 3.3.121 sutra: हलश्च
पुंसि सञ्ञायाम्, करणाधिकरणयोश्चेति सर्वमनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोः घञ् प्रत्ययो भवति। घस्य अपवादः। लेखः। वेदः। वेष्टः। वन्धः। मार्गः। अपामार्गः। वीमार्गः।
index: 3.3.121 sutra: हलश्च
हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥
index: 3.3.121 sutra: हलश्च
हलन्ताद् घञ्। घापवादः। रमन्ते योगिनोऽस्मिन्निति रामः। अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः॥
index: 3.3.121 sutra: हलश्च
लेखःउलेखनी । वेष्टःउ वस्त्रादिः ।'विष्ट वेष्टने' । विद्येते ज्ञायेते अनेन धर्माधर्माविति वेदः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गःउ वीरुद्विशेषः । वीमार्गःउ समूहनी, पूर्ववत्कुत्वदीर्घत्वे ॥