स्यदो जवे

6-4-28 स्यदः जवे असिद्धवत् अत्र आभात् नलोपः उपधायाः घञि

Kashika

Up

index: 6.4.28 sutra: स्यदो जवे


जवेऽभिधेये स्यदः इति घञि निपात्यते। स्यन्देर्नलोपो वृद्ध्यभावश्च। इक्प्रकरणात् न धातुलोपः इति प्रतिषेधो न अस्ति। गोस्यदः। अश्वस्यदः। जव इति किम्? तैलस्यन्दः। घृतस्यन्दः।

Siddhanta Kaumudi

Up

index: 6.4.28 sutra: स्यदो जवे


स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥

Padamanjari

Up

index: 6.4.28 sutra: स्यदो जवे


जवः - वेगः । गोस्यद इति । गोर्गतिविषयो वेग इत्यर्थः । तैलस्यन्द इति । तैलस्य स्रवणमित्यर्थः ॥