6-4-26 रञ्जेः च असिद्धवत् अत्र आभात् नलोपः उपधायाः शपि
index: 6.4.26 sutra: रञ्जेश्च
रञ्जेः अङ्गस्य उपधायाः शपि नलोपः
index: 6.4.26 sutra: रञ्जेश्च
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य शप्-प्रत्यये परे लोपः भवति ।
index: 6.4.26 sutra: रञ्जेश्च
The उपधा-नकार of the verb रञ्ज् is removed in presence of the विकरणप्रत्यय शप्.
index: 6.4.26 sutra: रञ्जेश्च
रञ्जेश्च शपि परतः उपधायाः नकारस्य लोपो भवति। रजति, रजतः, रजन्ति। पृथग्योगकरनमुत्तरार्थम्।
index: 6.4.26 sutra: रञ्जेश्च
एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि <{SK2361}> इति सूत्रे ।<!स्वञ्जेरुपसंख्यानम् !> (वार्तिकम्) ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात् - <{SK2276}> इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा <{SK2359}> इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति -<{SK2270}> इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त ।{$ {!977 हद!} पुरीषोत्सर्गे$} । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥ अथ परस्मैपदिनः ॥{$ {!978 ञिष्विदा!} अव्यक्तेशब्दे$} ।{$ {!979 स्कन्दिर्!} गतिशोषणयोः$} । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥
index: 6.4.26 sutra: रञ्जेश्च
रन्जँ (रागे) इति भ्वादिगणस्य धातुः । शप्-विकरणे परे अस्य धातोः उपधा-नकारस्य लोपः भवति । यथा -
रन्ज् + लट् [वर्तमाने लट् 3.2.123 इति लट् ]
→ रन्ज् + तिप् [तिप्तस्... 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ रन्ज् + शप् + ति [कर्तरि शप् 3.1.68 इति शप्]
→ रज् + अ + ति [शप्-प्रत्यये परे रञ्जेश्च 6.4.26 इति उपधा-नकारस्य लोपः]
→ रजति ।
ज्ञातव्यम् -
अस्मिन् सूत्रे यद्यपि 'रञ्ज्' इत्यत्र ञकारः प्रयुक्तः अस्ति, तथापि अयं मूलरूपेण नकारः एव । तस्य अनुस्वारपरसवर्णौ त्रिपादीसूत्रैः प्रक्रियायाः अन्ते भवतः ।
वस्तुतः रञ्ज्-धातोः निर्देशः अपि दन्शसञ्जस्वञ्जां शपि 6.4.25 अस्मिन्नेव सूत्रे भवितुमर्हति । परन्तु रञ्ज्-इत्यस्य अनुवृत्तिः अग्रिम-सूत्रे अपि आवश्यकी, अतः वर्तमानसूत्रे 'रञ्ज्' इति पृथग् रूपेण निर्दिष्टः अस्ति ।
index: 6.4.26 sutra: रञ्जेश्च
पृथग्योगकरणमुतरार्थमिति । उतरत्र रञ्जेरेवानुवृत्तिर्यथा स्यात्, दंशिप्रभूतीनां मा भूत् ॥