शूलात् पाके

5-4-65 शूलात् पाके प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः

Sampurna sutra

Up

index: 5.4.65 sutra: शूलात् पाके


शूलात् पाके कृञः डाच्

Neelesh Sanskrit Brief

Up

index: 5.4.65 sutra: शूलात् पाके


कृ-धातोः योगे प्रयुक्तात् 'शूल' शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति ।

Kashika

Up

index: 5.4.65 sutra: शूलात् पाके


कृञः इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति शूलाकरोति मांसम्। पाके इति किम्? शूलं करोति कृदन्नम्।

Siddhanta Kaumudi

Up

index: 5.4.65 sutra: शूलात् पाके


शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.65 sutra: शूलात् पाके


कृ-धातोः योगे प्रयुक्तात् 'शूल' ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् 'डाच्' प्रत्ययः भवति ।

यथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् -

शूल + डाच्

→ शूल् + आ [टेः 6.4.143 इति टिलोपः]

→ शूला

विशेषः -

  1. डाच्-प्रत्ययान्तशब्दानाम् ऊर्यादिच्विडाचश्च 1.4.61 इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि -

अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।

आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'शूलाकृतः', 'शूलाकृत्य' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'शूला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।

इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'शूला करोति' इत्येव वक्तव्यम्, न हि 'करोति शूला' इति ।

  1. इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'शूलं करोति मांसम्' इति । अत्र 'शूलं करोति' इति शब्दः 'शूले पचति' इत्यस्मिन् अर्थे ग्रहीतव्यः ।

Balamanorama

Up

index: 5.4.65 sutra: शूलात् पाके


शूलात् पाके - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।

Padamanjari

Up

index: 5.4.65 sutra: शूलात् पाके


शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥