5-4-65 शूलात् पाके प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
index: 5.4.65 sutra: शूलात् पाके
शूलात् पाके कृञः डाच्
index: 5.4.65 sutra: शूलात् पाके
कृ-धातोः योगे प्रयुक्तात् 'शूल' शब्दात् पाकस्य निर्देशार्थम् डाच्-प्रत्ययः भवति ।
index: 5.4.65 sutra: शूलात् पाके
कृञः इत्येव। शूलशब्दात् पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति शूलाकरोति मांसम्। पाके इति किम्? शूलं करोति कृदन्नम्।
index: 5.4.65 sutra: शूलात् पाके
शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
index: 5.4.65 sutra: शूलात् पाके
कृ-धातोः योगे प्रयुक्तात् 'शूल' ( spear / an instrument with a pointed tip) अस्मात् शब्दात् पाकस्य निर्देशार्थम् 'डाच्' प्रत्ययः भवति ।
यथा - शूलं करोति मांसम् (शूले मांसं पचति / cooks meat in a pointed vessel) इत्येव = शूला करोति । प्रक्रिया इयम् -
शूल + डाच्
→ शूल् + आ [टेः 6.4.143 इति टिलोपः]
→ शूला
विशेषः -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'शूलाकृतः', 'शूलाकृत्य' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'शूला करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'शूला करोति' इत्येव वक्तव्यम्, न हि 'करोति शूला' इति ।
index: 5.4.65 sutra: शूलात् पाके
शूलात् पाके - शूलात्पाके ।डा॑जिति शेषः । शूलाकरोतीति । अत्र करोतिः पाके वर्तते । तदाह — शूलेन पचतीत्यर्थ इति ।
index: 5.4.65 sutra: शूलात् पाके
शूलं करोति कदन्नमिति। शूलमूदरतोदः, कुत्सितमन्नं कदन्नम् ॥