5-4-63 सुखप्रियात् आनुलोम्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
सुख-प्रियात् कृञः आनुलोम्ये डाच्
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
'कृ' धातोः योगे विद्यमानात् 'सुख' तथा 'प्रिय' शब्दात् आनुलोम्ये गम्यमाने डाच्-प्रत्ययः स्वार्थे विधीयते ।
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्त्तनम्। सुखाकरोति। प्रियाकरोति। स्वाम्यादेः चित्तमाराधयति इत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्येऽवस्थित एवमुच्यते। आनुलोम्ये इति किम्? सुखं करोति, प्रियं करोति औषधपानम्।
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
'आनुलोम्य' इत्युक्ते अनुकूल-वर्तनम् । 'कृ' धातोः योगे प्रयुक्ताभ्याम् 'सुख' तथा 'प्रिय' एताभ्यां शब्दाभ्यामानुलोम्ये गम्यमाने (= अनुकुलम् वर्तनम् इति सन्दर्भे) 'डाच्' प्रत्ययः स्वार्थे विधीयते । यथा -
गुरुम् प्रति सुखपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = सुखा करोति ।
पितॄन् प्रति प्रियपूर्वकं (= अनुकूलम् इत्याशयः) वर्तनं करोति = प्रिया करोति ।
प्रक्रिया एतादृशी -
सुख / प्रिय + डाच्
→ सुख् / प्रिय् + आ [टेः 6.4.143 इति टिलोपः]
→ सुखा / प्रिया
अन्येषु सन्दर्भेषु अयम् प्रत्ययः न कर्त्तव्यः । यथा - 'सुखम् प्राप्नोति / सुखेन खादति / प्रियम् पश्यति' - इत्यत्र प्रत्ययः न भवति ।
विशेषः -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'सुखाकृत्य' / 'सुखाकृतः' आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'सुखा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'सुखा करोति' इत्येव वक्तव्यम्, न हि 'करोति सुखा' इति ।
index: 5.4.63 sutra: सुखप्रियादानुलोम्ये
सुखप्रियादानुलोम्ये - सुखप्रियादानुलोम्ये । सुखशब्दात्प्रियशब्दाच्च आनुलोम्ये गम्ये डाच् स्यादित्यर्थः । आराध्यगुर्वादिचित्तानुवर्तमानुलोम्यम् । सुखाकरोति प्रियाकरोति गुरुमिति । चित्तानुवर्तनेन गुरु॑ सुखसंपन्नं प्रयसंपन्नं च करोतीत्यर्थः । तदाह — अनुकूलेति ।